Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 10
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    जाय॑माना॒भि जा॑यते दे॒वान्त्सब्रा॑ह्मणान्व॒शा। तस्मा॑द्ब्र॒ह्मभ्यो॒ देयै॒षा तदा॑हुः॒ स्वस्य॒ गोप॑नम् ॥

    स्वर सहित पद पाठ

    जाय॑माना: । अ॒भि । जा॒य॒ते॒ । दे॒वान् । सऽब्रा॑ह्मणान् । व॒शा । तस्मा॑त् । ब्र॒ह्मऽभ्य॑: । देया॑ । ए॒षा । तत् । आ॒हु॒: । स्वस्य॑ । गोप॑नम् ॥४.१०॥


    स्वर रहित मन्त्र

    जायमानाभि जायते देवान्त्सब्राह्मणान्वशा। तस्माद्ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम् ॥

    स्वर रहित पद पाठ

    जायमाना: । अभि । जायते । देवान् । सऽब्राह्मणान् । वशा । तस्मात् । ब्रह्मऽभ्य: । देया । एषा । तत् । आहु: । स्वस्य । गोपनम् ॥४.१०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 10

    पदार्थ -
    (जायमाना) प्रकट होती हुई (वशा) वशा [कामनायोग्य वेदवाणी] (सब्राह्मणान्) ब्राह्मणों [वेदजिज्ञासुओं] सहित (देवान् प्रति) विजय चाहनेवालों को (जायते) प्रकट होती है। (तस्मात्) इस लिये (एषा) यह [वेदवाणी] (ब्रह्मभ्यः) वेदजिज्ञासुओं को (देया) देनी चाहिये, (तत्) उस [कर्म] को (स्वस्य) सर्वस्व का (गोपनम्) रक्षण (आहुः) वे [विद्वान्] कहते हैं ॥१०॥

    भावार्थ - परोपकारी ब्रह्मजिज्ञासु शूर पराक्रमी वेदवाणी को प्राप्त करके संसार का सुधार करते हैं। वैदिक उपदेश से सब के सर्वस्व की रक्षा होती है ॥१०॥

    इस भाष्य को एडिट करें
    Top