Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 9
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    यद॑स्याः॒ पल्पू॑लनं॒ शकृ॑द्दा॒सी स॒मस्य॑ति। ततोऽप॑रूपं जायते॒ तस्मा॒दव्ये॑ष्य॒देन॑सः ॥

    स्वर सहित पद पाठ

    यत् । अ॒स्या॒: । पल्पू॑लनम् । शकृ॑त् । दा॒सी । स॒म्ऽअस्य॑ति । तत॑: । अप॑ऽरूपम् । जा॒य॒ते॒ । तस्मा॑त् । अवि॑ऽएष्यत् । एन॑स: ॥४.९॥


    स्वर रहित मन्त्र

    यदस्याः पल्पूलनं शकृद्दासी समस्यति। ततोऽपरूपं जायते तस्मादव्येष्यदेनसः ॥

    स्वर रहित पद पाठ

    यत् । अस्या: । पल्पूलनम् । शकृत् । दासी । सम्ऽअस्यति । तत: । अपऽरूपम् । जायते । तस्मात् । अविऽएष्यत् । एनस: ॥४.९॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 9

    पदार्थ -
    (यत्) यदि (अस्याः) इस [वेदवाणी] के (शकृत्) शक्तिवाले (पल्पूलनम्) ज्ञानसमूह को (दासी) हिंसक प्रजा [स्त्री वा पुरुष] (समस्यति) फेंक देती है। (ततः) तो (तस्मात् एनसः) उस पाप से [उस पापी को] (अव्येष्यत्) न दूर होनेवाला (अपरूपम्) कुरूप [कलङ्क का टीका] (जायते) हो जाता है ॥९॥

    भावार्थ - जब कोई दुराचारी वेद आज्ञा न मानकर भारी पाप कर बैठता है, तो उसका सारा जीवन कलङ्कित हो जाता है ॥९॥

    इस भाष्य को एडिट करें
    Top