Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 22
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - भुरिक्प्राजापत्यात्रिष्टुप् सूक्तम् - अध्यात्म सूक्त

    ब्रह्म॑ च॒ तप॑श्च की॒र्तिश्च॒ यश॑श्चाम्भश्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒न्नाद्यं॑ च ॥

    स्वर सहित पद पाठ

    ब्रह्म॑ । च॒ । तप॑: । च॒ । की॒र्ति: । च॒ । यश॑: । च॒ । अम्भ॑: । च॒ । नभ॑: । च॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सम् । च॒ । अन्न॑म् । च॒ । अ॒न्न॒ऽअद्य॑म् । च ॥६,१॥


    स्वर रहित मन्त्र

    ब्रह्म च तपश्च कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥

    स्वर रहित पद पाठ

    ब्रह्म । च । तप: । च । कीर्ति: । च । यश: । च । अम्भ: । च । नभ: । च । ब्राह्मणऽवर्चसम् । च । अन्नम् । च । अन्नऽअद्यम् । च ॥६,१॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 22

    टिप्पणीः - २२−(ब्रह्मः) वेदः (च) (तपः) ऐश्वर्यम्। अन्यत् पूर्ववत्-म० १४ ॥

    इस भाष्य को एडिट करें
    Top