अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 34
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - साम्न्युष्णिक्
सूक्तम् - अध्यात्म सूक्त
स वै दि॒ग्भ्योजा॑यत॒ तस्मा॒द्दिशोजायन्त ॥
स्वर सहित पद पाठस: । वै । दि॒क्ऽभ्य: । अ॒जा॒य॒त॒ । तस्मा॑त् । दिश॑: । अ॒जा॒य॒न्त॒ ॥७.६॥
स्वर रहित मन्त्र
स वै दिग्भ्योजायत तस्माद्दिशोजायन्त ॥
स्वर रहित पद पाठस: । वै । दिक्ऽभ्य: । अजायत । तस्मात् । दिश: । अजायन्त ॥७.६॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 34
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३४−(दिग्भ्यः) कार्यरूपाभ्यो दिशाभ्यः (दिशः) दिशाः (अजायन्त) उदपद्यन्त। अन्यद् गतम् ॥
इस भाष्य को एडिट करें