Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 48
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - साम्न्युष्णिक् सूक्तम् - अध्यात्म सूक्त

    नम॑स्ते अस्तु पश्यत॒ पश्य॑ मा पश्यत ॥

    स्वर सहित पद पाठ

    नम॑: । ते॒ । अ॒स्तु॒ । प॒श्य॒त॒ । पश्य॑ । मा॒ । प॒श्य॒त॒ ॥८.३॥


    स्वर रहित मन्त्र

    नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥

    स्वर रहित पद पाठ

    नम: । ते । अस्तु । पश्यत । पश्य । मा । पश्यत ॥८.३॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 48

    टिप्पणीः - ४८, ४९−(नमः) प्रणामः (ते) तुभ्यम् (अस्तु) (पश्यत) भृमृदृशियजि०। उ० ३।११०। दृशिर् दर्शने-अतच्, छन्दसि अशिति प्रत्ययेऽपि पश्यादेशः। हे दर्शत। सर्वदर्शक (पश्य) अवलोकय (मा) माम् (पश्यत) सर्वदर्शक (अन्नाद्येन) भक्षणीयेनान्नादिना (यशसा) शौर्यादिप्राप्तेन नाम्ना (तेजसा) निर्भयत्वेन प्रतापेन (ब्राह्मणवर्चसेन) वेदज्ञानबलेन ॥

    इस भाष्य को एडिट करें
    Top