Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 29
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - आसुरी गायत्री सूक्तम् - अध्यात्म सूक्त

    स वा अह्नो॑ऽजायत॒ तस्मा॒दह॑रजायत ॥

    स्वर सहित पद पाठ

    स: । वै । अह्न॑: । अ॒जा॒य॒त॒ । तस्मा॑त् । अह॑: । अ॒जा॒य॒त॒ ॥७.१॥


    स्वर रहित मन्त्र

    स वा अह्नोऽजायत तस्मादहरजायत ॥

    स्वर रहित पद पाठ

    स: । वै । अह्न: । अजायत । तस्मात् । अह: । अजायत ॥७.१॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 29

    टिप्पणीः - २९−(सः) कारणरूपः परमेश्वरः (वै) अवश्यम् (अह्नः) कार्यरूपाद् दिनात् (अजायत) प्रादुरभवत् (तस्मात्) कारणरूपात् (अहः) दिनम् (अजायत) उदपद्यत ॥

    इस भाष्य को एडिट करें
    Top