अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 30
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
स वै रात्र्या॑ अजायत॒ तस्मा॒द्रात्रि॑रजायत ॥
स्वर सहित पद पाठस: । वै । रात्र्या॑: । अ॒जा॒य॒त॒ । तस्मा॑त् । रात्रि॑: । अ॒जा॒य॒त॒ ॥७.२॥
स्वर रहित मन्त्र
स वै रात्र्या अजायत तस्माद्रात्रिरजायत ॥
स्वर रहित पद पाठस: । वै । रात्र्या: । अजायत । तस्मात् । रात्रि: । अजायत ॥७.२॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 30
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३०−(रात्र्याः) कार्यरूपाया निशायाः (रात्रिः) निशा। अन्यद् यथा म० २९ ॥
इस भाष्य को एडिट करें