Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 30
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - प्राजापत्यानुष्टुप् सूक्तम् - अध्यात्म सूक्त

    स वै रात्र्या॑ अजायत॒ तस्मा॒द्रात्रि॑रजायत ॥

    स्वर सहित पद पाठ

    स: । वै । रात्र्या॑: । अ॒जा॒य॒त॒ । तस्मा॑त् । रात्रि॑: । अ॒जा॒य॒त॒ ॥७.२॥


    स्वर रहित मन्त्र

    स वै रात्र्या अजायत तस्माद्रात्रिरजायत ॥

    स्वर रहित पद पाठ

    स: । वै । रात्र्या: । अजायत । तस्मात् । रात्रि: । अजायत ॥७.२॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 30

    टिप्पणीः - ३०−(रात्र्याः) कार्यरूपाया निशायाः (रात्रिः) निशा। अन्यद् यथा म० २९ ॥

    इस भाष्य को एडिट करें
    Top