Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 53
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - प्राजापत्यानुष्टुप् सूक्तम् - अध्यात्म सूक्त

    प्रथो॒ वरो॒ व्यचो॑ लो॒क इति॒ त्वोपा॑स्महे व॒यम् ॥

    स्वर सहित पद पाठ

    प्रथ॑: । वर॑: । व्यच॑: । लो॒क: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥९.२॥


    स्वर रहित मन्त्र

    प्रथो वरो व्यचो लोक इति त्वोपास्महे वयम् ॥

    स्वर रहित पद पाठ

    प्रथ: । वर: । व्यच: । लोक: । इति । त्वा । उप । आस्महे । वयम् ॥९.२॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 53

    टिप्पणीः - ५३−(प्रथः) प्रख्यातम् (वरः) वृञ् वरणे-असुन्। श्रेष्ठम् (व्यचः) अ० ४।१९।६। व्यच छले सम्बन्धे च-असुन्। सर्वसम्बद्धम् (लोकः) दर्शनीयः। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top