अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 10
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
तस्ये॒मे नव॒ कोशा॑ विष्ट॒म्भा न॑व॒धा हि॒ताः ॥
स्वर सहित पद पाठतस्य॑ । इ॒मे । नव॑ । कोशा॑: । वि॒ष्ट॒म्भा: । न॒व॒ऽधा । हि॒ता: ॥४.१०॥
स्वर रहित मन्त्र
तस्येमे नव कोशा विष्टम्भा नवधा हिताः ॥
स्वर रहित पद पाठतस्य । इमे । नव । कोशा: । विष्टम्भा: । नवऽधा । हिता: ॥४.१०॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(तस्य) परमेश्वरस्य (इमे) दृश्यमानाः (नव) देहे द्वे श्रोत्रे, चक्षुषी, नासिके च मुखं च द्वे पापूपस्थे च (कोशाः) आधाराः (विष्टम्भाः) विशेषस्तम्भाः। आलम्बाः (नवधा) श्रवणादिशक्तिभिः सह नव प्रकारेण (हिताः) धृताः ॥
इस भाष्य को एडिट करें