अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 37
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - साम्न्युष्णिक्
सूक्तम् - अध्यात्म सूक्त
स वा अ॒द्भ्योजा॑यत॒ तस्मा॒दापो॑ऽजायन्त ॥
स्वर सहित पद पाठस: । वै । अ॒त्ऽभ्य: । अ॒जा॒य॒त॒ । तस्मा॑त् । आप॑: । अ॒जा॒य॒न्त॒ ॥७.९॥
स्वर रहित मन्त्र
स वा अद्भ्योजायत तस्मादापोऽजायन्त ॥
स्वर रहित पद पाठस: । वै । अत्ऽभ्य: । अजायत । तस्मात् । आप: । अजायन्त ॥७.९॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 37
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३७−(अद्भ्यः) जलेभ्यः (आपः) वृष्टिनदीकूपादीनां जलानि। अन्यद् गतम् ॥
इस भाष्य को एडिट करें