अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 44
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - साम्न्यनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
तावां॑स्ते मघवन्महि॒मोपो॑ ते त॒न्वः श॒तम् ॥
स्वर सहित पद पाठतावा॑न् । ते॒ । म॒घ॒ऽव॒न् । म॒हि॒मा । उपो॒ इति॑ । ते॒ । त॒न्व᳡: । श॒तम् ॥७.१६॥
स्वर रहित मन्त्र
तावांस्ते मघवन्महिमोपो ते तन्वः शतम् ॥
स्वर रहित पद पाठतावान् । ते । मघऽवन् । महिमा । उपो इति । ते । तन्व: । शतम् ॥७.१६॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 44
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४४−(तावान्) तत्परिमाणः (ते) तव (मघवन्) धनवन् (महिमा) महत्त्वम् (उपो) अपि च (ते) तव (तन्वः) तनु विस्तारे उपकारे च-ऊ। उपकृतयः (शतम्) असंख्यातम् ॥
इस भाष्य को एडिट करें