अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 32
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
स वै वा॒योर॑जायत॒ तस्मा॑द्वा॒युर॑जायत ॥
स्वर सहित पद पाठस: । वै । वा॒यो: । अ॒जा॒य॒त॒ । तस्मा॑त् । वा॒यु: । अ॒जा॒य॒त॒ ॥७.४॥
स्वर रहित मन्त्र
स वै वायोरजायत तस्माद्वायुरजायत ॥
स्वर रहित पद पाठस: । वै । वायो: । अजायत । तस्मात् । वायु: । अजायत ॥७.४॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 32
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३२−(वायोः) कार्यरूपात् पवनात् (वायुः) पवनः। अन्यद् गतम् ॥
इस भाष्य को एडिट करें