अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 27
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
तस्ये॒मे सर्वे॑ या॒तव॒ उप॑ प्र॒शिष॑मासते ॥
स्वर सहित पद पाठतस्य॑ । इ॒मे । सर्वे॑ । या॒वत॑: । उप॑ । प्र॒ऽशिष॑म् । आ॒स॒ते॒ ॥६.६॥
स्वर रहित मन्त्र
तस्येमे सर्वे यातव उप प्रशिषमासते ॥
स्वर रहित पद पाठतस्य । इमे । सर्वे । यावत: । उप । प्रऽशिषम् । आसते ॥६.६॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 27
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २७−(तस्य) परमेश्वरस्य (इमे) विद्यमानाः (सर्वे) (यातवः) कमिमनिजनिगाभायाहिभ्यश्च। उ० १।७३। या गतिप्रापणयोः-तु। गतिशीलाः पृथिव्यादिलोकाः प्राणिनश्च (प्रशिषम्) शासु अनुशिष्टौ-क्विप्। उत्तमं शासनम् (उपासते) सेवन्ते ॥
इस भाष्य को एडिट करें