अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 31
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - विराड्गायत्री
सूक्तम् - अध्यात्म सूक्त
स वा अ॒न्तरि॑क्षादजायत॒ तस्मा॑द॒न्तरि॑क्षमजायत ॥
स्वर सहित पद पाठस: । वै । अ॒न्तरि॑क्षात् । अ॒जा॒य॒त॒ । तस्मा॑त् । अ॒न्तरि॑क्षम् । अ॒जा॒य॒त॒ ॥७.३॥
स्वर रहित मन्त्र
स वा अन्तरिक्षादजायत तस्मादन्तरिक्षमजायत ॥
स्वर रहित पद पाठस: । वै । अन्तरिक्षात् । अजायत । तस्मात् । अन्तरिक्षम् । अजायत ॥७.३॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 31
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३१−(अन्तरिक्षात्) कार्यरूपान्मध्यलोकात् (अन्तरिक्षम्)। अन्यद् गतम् ॥
इस भाष्य को एडिट करें