अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 36
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
स वा अ॒ग्नेर॑जायत॒ तस्मा॑द॒ग्निर॑जायत ॥
स्वर सहित पद पाठस: । वै । अ॒ग्ने: । अ॒जा॒य॒त॒ । तस्मा॑त् । अ॒ग्नि: । अ॒जा॒य॒त॒ ॥७.८॥
स्वर रहित मन्त्र
स वा अग्नेरजायत तस्मादग्निरजायत ॥
स्वर रहित पद पाठस: । वै । अग्ने: । अजायत । तस्मात् । अग्नि: । अजायत ॥७.८॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 36
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३६−(अग्नेः) कार्यरूपात् तेजसः (अग्निः) सूर्यविद्युदादि तेजः। अन्यद् गतम् ॥
इस भाष्य को एडिट करें