Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 51
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - विराड्गायत्री सूक्तम् - अध्यात्म सूक्त

    अम्भो॑ अरु॒णं र॑ज॒तं रजः॒ सह॒ इति॒ त्वोपा॑स्महे व॒यम् ॥

    स्वर सहित पद पाठ

    अम्भ॑: । अ॒रु॒णम् । र॒ज॒तम् । रज॑: । सह॑: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥८.६॥


    स्वर रहित मन्त्र

    अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् ॥

    स्वर रहित पद पाठ

    अम्भ: । अरुणम् । रजतम् । रज: । सह: । इति । त्वा । उप । आस्महे । वयम् ॥८.६॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 51

    टिप्पणीः - ५१−(अम्भः) म० ५०। व्यापकम् (अरुणम्) अर्त्तेश्च। उ० ३।६०। ऋ गतिप्रापणयोः-उनन्, चित्। ज्ञानस्वरूपम् (रजतम्) पृषिरञ्जिभ्यां कित्। उ० ३।१—११। रञ्ज रागे-अतच्, कित्। रजति प्रियं भवतीति रजतम्। प्रीतिहेतु। आनन्दस्वरूपम् (रजः) रञ्ज रागे-असुन्। रजो रजतेः, ज्योती रज उच्यते-निरु० ४।१९। तेजःस्वरूपं ब्रह्म। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top