अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 46
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - आसुरी गायत्री
सूक्तम् - अध्यात्म सूक्त
भूया॒निन्द्रो॑ नमु॒राद्भूया॑निन्द्रासि मृ॒त्युभ्यः॑ ॥
स्वर सहित पद पाठभूया॑न् । इन्द्र॑: । न॒मु॒रात् । भूया॑न् । इ॒न्द्र॒ । अ॒सि॒ । मृ॒त्युऽभ्य॑: ॥८.१॥
स्वर रहित मन्त्र
भूयानिन्द्रो नमुराद्भूयानिन्द्रासि मृत्युभ्यः ॥
स्वर रहित पद पाठभूयान् । इन्द्र: । नमुरात् । भूयान् । इन्द्र । असि । मृत्युऽभ्य: ॥८.१॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 46
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४६−(भूयान्) अधिकतरो बलवान् (इन्द्रः) परमेश्वर्यवांस्त्वम् (नमुरात्) कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्। वा० पा० ३।२।५। मॄ हिंसायाम्, वेदे तु मरणे-क। उदोष्ठ्यपूर्वस्य। पा० ७।१।१०२। उत्वम्। अमरणस्वभावात् (भूयान्) (इन्द्र) (असि) (मृत्युभ्यः) मतुपो लोपः। मृत्युवद्भ्यः ॥
इस भाष्य को एडिट करें