Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 46
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - आसुरी गायत्री सूक्तम् - अध्यात्म सूक्त

    भूया॒निन्द्रो॑ नमु॒राद्भूया॑निन्द्रासि मृ॒त्युभ्यः॑ ॥

    स्वर सहित पद पाठ

    भूया॑न् । इन्द्र॑: । न॒मु॒रात् । भूया॑न् । इ॒न्द्र॒ । अ॒सि॒ । मृ॒त्युऽभ्य॑: ॥८.१॥


    स्वर रहित मन्त्र

    भूयानिन्द्रो नमुराद्भूयानिन्द्रासि मृत्युभ्यः ॥

    स्वर रहित पद पाठ

    भूयान् । इन्द्र: । नमुरात् । भूयान् । इन्द्र । असि । मृत्युऽभ्य: ॥८.१॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 46

    टिप्पणीः - ४६−(भूयान्) अधिकतरो बलवान् (इन्द्रः) परमेश्वर्यवांस्त्वम् (नमुरात्) कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्। वा० पा० ३।˜२।५। मॄ हिंसायाम्, वेदे तु मरणे-क। उदोष्ठ्यपूर्वस्य। पा० ७।१।१०२। उत्वम्। अमरणस्वभावात् (भूयान्) (इन्द्र) (असि) (मृत्युभ्यः) मतुपो लोपः। मृत्युवद्भ्यः ॥

    इस भाष्य को एडिट करें
    Top