Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 16
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    विश्वा॑मित्र॒जम॑दग्ने॒ वसि॑ष्ठ॒ भर॑द्वाज॒ गोत॑म॒ वाम॑देव। श॒र्दिर्नो॒अत्रि॑रग्रभी॒न्नमो॑भिः॒ सुसं॑शासः॒ पित॑रो मृ॒डता॑ नः ॥

    स्वर सहित पद पाठ

    विश्वा॑मित्र । जम॑त्ऽअग्ने । वसि॑ष्ठ । भर॑त्ऽवाज । गोत॑म । वाम॑ऽदेव । श॒र्दि॑: । न॒: । अत्रि॑: । अ॒ग्र॒भी॒त् । नम॑:ऽभि: । सुऽसं॑शास: । पित॑र: । मृ॒डत॑ । न॒: ॥३.१६॥


    स्वर रहित मन्त्र

    विश्वामित्रजमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव। शर्दिर्नोअत्रिरग्रभीन्नमोभिः सुसंशासः पितरो मृडता नः ॥

    स्वर रहित पद पाठ

    विश्वामित्र । जमत्ऽअग्ने । वसिष्ठ । भरत्ऽवाज । गोतम । वामऽदेव । शर्दि: । न: । अत्रि: । अग्रभीत् । नम:ऽभि: । सुऽसंशास: । पितर: । मृडत । न: ॥३.१६॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 16

    भावार्थ -
    हे (विश्वामित्र) विश्वामित्र, सबके मित्र ! हे (जमदग्ने) प्रज्वलित अग्नि वाले या अग्नि के समान दीप्तियुक्त ! हे (वसिष्ठ*) बसनेहारों में सबसे मुख्य ! हे (भरद्वाज) अन्न को भरनेहारे ! हे (वामदेव) ईश्वरोपासक ! आप लोग और (शर्दिः*) शरण देनेवाला बलवान् (अग्निः) त्रिविध तापों से मुक्त ये सब (नः) हमें (अग्रभीत्) ग्रहण करें, स्वीकार करें, अपनावें। ये सभी (सु संशासः) उत्तम रीति से शासन करने हारे (पित्तरः) सबके पालक, पूज्य वृद्धजन आप लोग (नमोभिः) अन्न और दुष्टों के नमाने वाले बलयुक्त साधनों से (नः) हमें (मृडत) सुखी करो। इस मन्त्र में ७ ऋषि सात मुख्य प्राणों के नाम हैं और उन शक्तियों के साधक पुरुष और व्यष्टिरूप से जीव आत्मा और समष्टिरूप से परमेश्वर के भी वे नाम हैं।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top