Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 13
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    यो म॒मार॑प्रथ॒मो मर्त्या॑नां॒ यः प्रे॒याय॑ प्रथ॒मो लो॒कमे॒तम्। वै॑वस्व॒तं सं॒गम॑नं॒जना॑नां य॒मं राजा॑नं ह॒विषा॑ सपर्यत ॥

    स्वर सहित पद पाठ

    य:। म॒मार॑ । प्र॒थ॒म: । मर्त्या॑नाम् । य:। प्र॒ऽई॒याय॑ । प्र॒थ॒म: । लो॒कम् । ए॒तम् । वै॒व॒स्व॒तम् । स॒म्ऽगम॑नम् । जना॑नाम् । य॒मम् । राजा॑नम् । ह॒विषा॑ । स॒प॒र्य॒त॒ ॥३.१३॥


    स्वर रहित मन्त्र

    यो ममारप्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम्। वैवस्वतं संगमनंजनानां यमं राजानं हविषा सपर्यत ॥

    स्वर रहित पद पाठ

    य:। ममार । प्रथम: । मर्त्यानाम् । य:। प्रऽईयाय । प्रथम: । लोकम् । एतम् । वैवस्वतम् । सम्ऽगमनम् । जनानाम् । यमम् । राजानम् । हविषा । सपर्यत ॥३.१३॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 13

    भावार्थ -
    (यः) जो मनुष्य (मर्त्यानां) मरणधर्मा मनुष्यों में से (प्रथमः) सबसे प्रथम (ममार) अपने प्राण त्यागता है और (यः) जो (एतम् लोकम्) उस परलोक को (प्रथमः) सबसे पहले (प्र इयाय) प्राप्त होता है इस समस्त (जनानां) उत्पन्न होने वाले जनों के (सं गमनम्) एकमात्र गमन करने योग्य, आश्रय स्थान (वैवस्वतम्) विशेष रूप से सबके आच्छादक, सर्वरक्षक, (यमं राजानम्) सबके राजा, सर्वनियामक ‘यम’ महापुरुष की (हविषा) स्तुति द्वारा आदर से (सर्पयत) पूजा करो, उसका आदर सत्कार करो। अथवा—जो पुरुष सबमें पहले मरा या जो सबसे पहले परलोक गया तबसे लेकर समस्त प्राणियों के शरण और सर्वनियन्ता राजा परमेश्वर की आप लोग स्तुति द्वारा उपासना करो। अथवा—(यः मर्त्यानां=मर्त्यान् प्रथमः सम् ममार= मारयति) जो सर्वश्रेष्ठ होकर प्रभु मरणधर्मा प्राणियों के प्राण त्याग कराता है और (यः प्रथमः) जो सर्वश्रेष्ठ होकर (एतम् लोकम् प्र इयाय) उस लोक में प्राणि को भेजता है। उस सर्वव्यापक सर्वनियामक प्रभु की उपासना करो।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top