Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 5
सूक्त - अग्नि
देवता - त्रिपदा निचृत गायत्री
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
उप॒ द्यामुप॑वेत॒समव॑त्तरो न॒दीना॑म्। अग्ने॑ पि॒त्तम॒पाम॑सि ॥
स्वर सहित पद पाठउप॑ । द्याम् । उप॑ । वे॒त॒सम् । अव॑त्ऽतर: । न॒दीना॑म् । अग्ने॑ । पि॒त्तम् । अ॒पाम् । अ॒सि॒ ॥३.४॥
स्वर रहित मन्त्र
उप द्यामुपवेतसमवत्तरो नदीनाम्। अग्ने पित्तमपामसि ॥
स्वर रहित पद पाठउप । द्याम् । उप । वेतसम् । अवत्ऽतर: । नदीनाम् । अग्ने । पित्तम् । अपाम् । असि ॥३.४॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 5
विषय - स्त्री-पुरुषों के धर्म।
भावार्थ -
हे (अग्ने) अग्रणी ! ज्ञानमय परमेश्वर ! तू (अपाम्) जलों के समान स्वच्छ आप्त पुरुषों को (पित्तम्) पवित्र करने या पालन करने हारा (असि) है। तू (नदीनाम्) नदियों के (उप) समीप, उनके जलों में उतराने वाली (द्याम् उप) द्यौ=शेबार के समान व्यवस्था जाल फैला कर और (वेतसम् उप) बेत के समान तट पर अपने मूल फैला कर (नदीनां) नदियों के समान अति समृद्ध या स्मृतिशील प्रजाओं के भीतर रहता हुआ भी उनकी (अवत्-तरः) बड़ी भारी रक्षा करनेहारा है।
टिप्पणी -
इसका विनियोग भ्रमजनक है याजुष विनियोग और कौशिक के विनियोग में बड़ा अन्तर है।
(प्र० द्वि०) उपज्मन् उपवेतसेऽवतर नदीष्वा इति यजु०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें