Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 55
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यत्ते॑ कृ॒ष्णःश॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः। अ॒ग्निष्टद्वि॒श्वाद॑ग॒दंकृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णाँ आ॑वि॒वेश॑ ॥
स्वर सहित पद पाठयत् । ते॒ । कृ॒ष्ण: । श॒कु॒न: । आ॒ऽतु॒तोद॑ । पि॒पी॒ल: । स॒र्प: । उ॒त । वा॒ । श्वाप॑द: । अ॒ग्नि: । तत् । वि॒श्व॒ऽअत् । अ॒ग॒दम् । कृ॒णो॒तु॒ । सोम॑: । च॒ । य । ब्रा॒ह्म॒णान् । आ॒ऽवि॒वेश॑ ॥३.५५॥
स्वर रहित मन्त्र
यत्ते कृष्णःशकुन आतुतोद पिपीलः सर्प उत वा श्वापदः। अग्निष्टद्विश्वादगदंकृणोतु सोमश्च यो ब्राह्मणाँ आविवेश ॥
स्वर रहित पद पाठयत् । ते । कृष्ण: । शकुन: । आऽतुतोद । पिपील: । सर्प: । उत । वा । श्वापद: । अग्नि: । तत् । विश्वऽअत् । अगदम् । कृणोतु । सोम: । च । य । ब्राह्मणान् । आऽविवेश ॥३.५५॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 55
विषय - स्त्री-पुरुषों के धर्म।
भावार्थ -
हे पुरुष ! (ते) तेरे शरीर में (यत्) यदि (कृष्णः शकुनः) काला पक्षी, काक आदि (पिपीलः) कीड़ी आदि जन्तु (सर्पः) सांप, (उत श्वापदः) और कुत्ता, वृक आदि हिंसक जन्तु (आ तुतोद) घाव कर दे तो (तत्) उसको (विश्वात्) सब पदार्थों का भक्षक (अग्निः) अग्नि (अगदं कृणोतु) रोग रहित करे। और (यः) जो (सोमः) सोम ओषधि या शान्तिदायक पुरुष भी जो (ब्राह्मणान्) ब्रह्मके विद्वान् पुरुषों में (आविवेश) विद्यमान है वह वैद्य भी तुझ को (अगदं कृणोतु) रोग रहित करे।
टिप्पणी -
(तृ०) ‘विश्वादनृणं’ इति तै० आ०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें