Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 38
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
इ॒तश्च॑मा॒मुत॑श्चावतां य॒मे इ॑व॒ यत॑माने॒ यदै॒तम्। प्र वां॑ भर॒न्मानु॑षा देव॒यन्त॒आ सी॑दतां॒ स्वमु॑ लो॒कं विदा॑ने ॥
स्वर सहित पद पाठइ॒त: । च॒ । मा॒ । अ॒मुत॑: । च॒ । अ॒व॒ता॒म् । य॒मे इ॒वेति॑ य॒मेऽइ॑व । यत॑माने॒ इति॑ । यत् । ऐ॒तम् । प्र । वा॒म् । भ॒र॒न् । मानु॑षा: । दे॒व॒ऽयन्त॑: । आ । सी॒द॒ता॒म् । स्वम् । ऊं॒ इति॑ । लो॒कम् । विदा॑ने॒ इति॑ ॥३.३८॥
स्वर रहित मन्त्र
इतश्चमामुतश्चावतां यमे इव यतमाने यदैतम्। प्र वां भरन्मानुषा देवयन्तआ सीदतां स्वमु लोकं विदाने ॥
स्वर रहित पद पाठइत: । च । मा । अमुत: । च । अवताम् । यमे इवेति यमेऽइव । यतमाने इति । यत् । ऐतम् । प्र । वाम् । भरन् । मानुषा: । देवऽयन्त: । आ । सीदताम् । स्वम् । ऊं इति । लोकम् । विदाने इति ॥३.३८॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 38
विषय - स्त्री-पुरुषों के धर्म।
भावार्थ -
(यत्) जब तुम दोनों राजागण और प्रजागण माता और पित्ता, अन्न का धारण करने वाले आप दोनों (यमे) सुव्यवस्थित युगलरूप से (यतमाने) परस्पर के पालन में यत्न करते हुए (ऐतम्) आते हो तब तुम दोनों (माम्) मुझको (इतः च) समीप के देश से और (अमुतः च) दूर के देश से भी (अवताम्) रक्षा करो। पृथ्वी समीप से और आकाश दूरके देश से रक्षा करे। (देवयन्तः) देव, चमकने वाले और शक्ति देने वाले पदार्थों को अपने वश करने वाले विद्वान् (मानुषाः) बिचारशील लोग (वां) तुम दोनों का (भरन्) भली प्रकार पालन पोषण करें। आप दोनों (स्वं लोकम्) अपने अपने स्थान, पद और प्रतिष्ठा को (विदाने) प्राप्त करते हुए (आसीदताम्) विराजमान रहो। द्यौर्हविर्धानम्। तै० २। १। ५। १॥ द्यावा पृथिवी वै देवानां हविर्धाने आस्ताम्। ऐ० १। २९ ॥
टिप्पणी -
त्क्वार्थे क्तः। संवृत्य इत्यर्थः।
३८-४१ पर्यन्तानामृचां ऋग्वेदे विवस्वानादित्य ऋषिः हविर्धाने देवते।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें