Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 48
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ये स॒त्यासो॑हवि॒रदो॑ हवि॒ष्पा इन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेण॑। आग्ने॑ याहिसुवि॒दत्रे॑भिर॒र्वाङ्परैः॒ पूर्वै॒रृषि॑भिर्घर्म॒सद्भिः॑ ॥
स्वर सहित पद पाठये । स॒त्यास॑: । ह॒वि॒:ऽअद॑: । ह॒वि॒:ऽपा: । इन्द्रे॑ण । दे॒वै: । स॒ऽरथ॑म् । तु॒रेण॑ । आ । अ॒ग्रे॒ । या॒हि॒ । सु॒ऽवि॒दत्रे॑भि: । अ॒र्वाङ् । परै॑: । पूर्वै॑: । ऋषि॑ऽभि: । घ॒र्म॒सत्ऽभि॑: ॥३.४८॥
स्वर रहित मन्त्र
ये सत्यासोहविरदो हविष्पा इन्द्रेण देवैः सरथं तुरेण। आग्ने याहिसुविदत्रेभिरर्वाङ्परैः पूर्वैरृषिभिर्घर्मसद्भिः ॥
स्वर रहित पद पाठये । सत्यास: । हवि:ऽअद: । हवि:ऽपा: । इन्द्रेण । देवै: । सऽरथम् । तुरेण । आ । अग्रे । याहि । सुऽविदत्रेभि: । अर्वाङ् । परै: । पूर्वै: । ऋषिऽभि: । घर्मसत्ऽभि: ॥३.४८॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 48
विषय - स्त्री-पुरुषों के धर्म।
भावार्थ -
हे (अग्ने) राजन् ! आचार्य ! परमेश्वर ! (ये) जो (सत्यासः) सत्यवादी, सत्यकर्म (हविः अदः) पवित्र अन्न को खानेवाले (हविष्पाः) पवित्र अन्न का पान करने वाले अथवा (हविरदः, हविष्याः) हवि अर्थात् वेतन का भोग करने वाले और हवि अर्थात् आज्ञा का पालन करने वाले होकर (तुरेण) शत्रुनाशक या वेगवान् (देवैः) सामन्त राजाओं के साथ (सरथम्) उनके समान रथ पर सवार होकर चलते हैं उन (सुविदत्रेभिः) उत्तम ज्ञानी पुरुषों और (परैः) उत्कृष्ट, ज्ञानवृद्ध और (पूर्वैः) अपने कला और कौशल और ज्ञान में पूर्ण (धर्मसद्भिः) सूर्य के प्रखर धाम के समान तापकारी तेज में विराजमान (ऋषिभिः) ऋषि, ज्ञानद्रष्टा पुरुषों के साथ (आयाहि) हमें प्राप्त हो।
टिप्पणी -
(दि०) ‘सरथं दधानाः’ (च०) ‘पूर्वैः पितृभिः’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें