Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 42
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
त्वम॑ग्न ईडि॒तोजा॑तवे॒दोऽवा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वा। प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ तेअ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ॥
स्वर सहित पद पाठत्वम् । अ॒ग्ने॒ । ई॒डि॒त: । जा॒त॒ऽवे॒द॒: । अवा॑ट् । ह॒व्यानि॑ । सु॒र॒भीणि॑ । कृ॒त्वा। प्र । अ॒दा॒: । पि॒तृऽभ्य॑:। स्व॒धया॑ । ते । अ॒क्ष॒न् । अ॒द्धि । त्वम् । दे॒व॒ । प्रऽय॑ता । ह॒वींषि॑ ॥३.४२॥
स्वर रहित मन्त्र
त्वमग्न ईडितोजातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वा। प्रादाः पितृभ्यः स्वधया तेअक्षन्नद्धि त्वं देव प्रयता हवींषि ॥
स्वर रहित पद पाठत्वम् । अग्ने । ईडित: । जातऽवेद: । अवाट् । हव्यानि । सुरभीणि । कृत्वा। प्र । अदा: । पितृऽभ्य:। स्वधया । ते । अक्षन् । अद्धि । त्वम् । देव । प्रऽयता । हवींषि ॥३.४२॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 42
विषय - स्त्री-पुरुषों के धर्म।
भावार्थ -
हे (जातवेदः) समस्त उत्पन्न पदार्थों को जानने हारे (अग्ने) ज्ञानप्रकाशक ! सब के अग्रणी ! (ईडितः) स्तुतिपात्र (त्वम्) तू (हव्यानि) अन्नों को (सुरभीणि) अति सुगन्धित, एवं पुष्टिकारक (कृत्वा) करके (अवाट्) प्रदान करता है। और (पितृभ्यः) प्रजा के पालन करने वाले गृहस्थ मा बाप को (प्रादाः) प्रदान करता है। (ते) वे (स्वधया) अपनी धारण और पालन करने की शक्ति से या स्वधा, अपने देहको पालन करने वाले पर्याप्त अन्न के रूप में (हव्यानि) उन नाना प्रकार के हव्य रूप अन्नों को (अक्षन्) प्राप्त करते, उनका उपयोग करते हैं। हे (देव) सब को देने वाले देव राजन् ! प्रभो ! (त्वं) तूही सब (प्रयता हवींषि) प्रदान किये हवियों अन्नों को (अद्धि) स्वीकार कर लेता है।
टिप्पणी -
ऋग्वेदे ४२-४४ आसामृचां शंखो यामायन ऋषिः। पितरो देवताः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें