Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 50
    सूक्त - भूमि देवता - प्रस्तार पङ्क्ति छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    उच्छ्व॑ञ्चस्वपृथिवि॒ मा नि बा॑धथाः सूपाय॒नास्मै॑ भव सूपसर्प॒णा। मा॒ता पु॒त्रं यथा॑सि॒चाभ्येनं भूम ऊर्णुहि ॥

    स्वर सहित पद पाठ

    उत् । श्व॒ञ्च॒स्व॒ । पृ॒थि॒व‍ि॒ । मा । नि । वा॒ध॒था॒: । सु॒ऽउ॒पा॒य॒ना । अ॒स्मै॒ । भ॒व॒ । सु॒ऽउ॒प॒स॒र्प॒णा । मा॒ता । पु॒त्रम् । यथा॑ । सि॒चा । अ॒भि । ए॒न॒म् । भू॒मे॒ । ऊ॒र्णु॒हि॒ ॥३.५०॥


    स्वर रहित मन्त्र

    उच्छ्वञ्चस्वपृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा। माता पुत्रं यथासिचाभ्येनं भूम ऊर्णुहि ॥

    स्वर रहित पद पाठ

    उत् । श्वञ्चस्व । पृथिव‍ि । मा । नि । वाधथा: । सुऽउपायना । अस्मै । भव । सुऽउपसर्पणा । माता । पुत्रम् । यथा । सिचा । अभि । एनम् । भूमे । ऊर्णुहि ॥३.५०॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 50

    भावार्थ -
    हे (पृथिवि) भूमि ! तू (उत्-ष्वञ्चस्व) उन्नति को प्राप्त हो। ऊपर उठ। (मा नि बाधथाः) अपने ऊपर के निवासी प्रजा और राजा को पीड़ित मत कर। (अस्मै) इस उत्तम राजा के लिये (सूउपायना) उत्तम रीति से प्राप्त करने योग्य एवं उत्तम उपहार के समान और (सु-उपसर्पणा) उत्तम रीति से उपसर्पण करने वाली उसके शरण में आनेवाली होकर (भव) रह। हे (भूमे) सर्वाश्रय भूमे ! (माता पुत्रं यथा) जिस प्रकार माता पुत्र को प्रेम से अपना दूध पिलाती है उसी प्रकार तू (एम्) उस राजा को (सिच) सुखप्रद अन्नों से पूर्ण कर और (अभि ऊर्णूहि) सब प्रकार आच्छादित कर, सुरक्षित कर। यहां पृथिवी से पृथिवी और उसमें निवास करने वाली प्रजा दोनों का ग्रहण करना चाहिये।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top