Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 64
    सूक्त - यम, मन्त्रोक्त देवता - भुरिक् पथ्यापङ्क्ति छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    आ रो॑हत॒दिव॑मुत्त॒मामृष॑यो॒ मा बि॑भीतन। सोम॑पाः॒ सोम॑पायिन इ॒दं वः॑ क्रियतेह॒विरग॑न्म॒ ज्योति॑रुत्त॒मम् ॥

    स्वर सहित पद पाठ

    आ । रो॒ह॒त॒ । दिव॑म् । उ॒त्ऽत॒माम् । ऋष॑य: । मा । बि॒भी॒त॒न॒ । सोम॑ऽपा: । सोम॑ऽपायिन: । इ॒दम् । व॒: । क्रि॒य॒ते॒ । ह॒वि: । अग॑न्म । ज्योति॑: । उ॒त्ऽत॒मम् ॥३.६४॥


    स्वर रहित मन्त्र

    आ रोहतदिवमुत्तमामृषयो मा बिभीतन। सोमपाः सोमपायिन इदं वः क्रियतेहविरगन्म ज्योतिरुत्तमम् ॥

    स्वर रहित पद पाठ

    आ । रोहत । दिवम् । उत्ऽतमाम् । ऋषय: । मा । बिभीतन । सोमऽपा: । सोमऽपायिन: । इदम् । व: । क्रियते । हवि: । अगन्म । ज्योति: । उत्ऽतमम् ॥३.६४॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 64

    भावार्थ -
    हे (ऋषयः) ऋषियों, वेद के मन्त्रों का साक्षात् करने हारे विद्वान् पुरुषो! आप लोग (उत्तमाम्) सबसे उत्तम (दिवम्) प्रकाशमय तेजोमय भूमि को या सूर्य के समान प्रकाशमान द्यौ=मोक्ष पदवी को (आरोहत) प्राप्त करो। हे (सोमपाः) सोम रस, ब्रह्मानन्द रस का पान करने हारे योगिजनो ! और हे (सोमपायिनः) अन्यों को उस सर्वप्रेरक, सर्व जगत् के उत्पादक परमेश्वर के आनन्द रसको पान कराने हारे पुरुषो ! (वः) आप लोगों के लिये (इदम्) यह इस प्रकार का (हविः) ज्ञानमय अन्न, (क्रियते) तैयार किया जाता है। जिससे हम भी (उत्तमम्) सर्वोत्कृष्ट (ज्योतिः) ज्योति, परम प्रकाश परमेश्वर को (अगन्म) प्राप्त हों।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top