Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 44
    सूक्त - पितरगण देवता - जगती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    अग्नि॑ष्वात्ताःपितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः। अ॒त्तो ह॒वींषि॒ प्रय॑तानि ब॒र्हिषि॑र॒यिं च॑ नः॒ सर्व॑वीरं दधात ॥

    स्वर सहित पद पाठ

    अग्नि॑ऽस्वात्ता: । पि॒त॒र॒: । आ । इ॒ह । ग॒च्छ॒त॒ । सद॑:ऽसद: । स॒द॒त॒ । सु॒ऽप्र॒नी॒त॒य॒: । अ॒त्तो इति॑ । ह॒वींषि॑ । प्रऽय॑तानि । ब॒र्हिषि॑ । र॒यिम् । च॒ । न॒: । सर्व॑ऽवीरम् । द॒धा॒त॒ ॥३.४४॥


    स्वर रहित मन्त्र

    अग्निष्वात्ताःपितर एह गच्छत सदःसदः सदत सुप्रणीतयः। अत्तो हवींषि प्रयतानि बर्हिषिरयिं च नः सर्ववीरं दधात ॥

    स्वर रहित पद पाठ

    अग्निऽस्वात्ता: । पितर: । आ । इह । गच्छत । सद:ऽसद: । सदत । सुऽप्रनीतय: । अत्तो इति । हवींषि । प्रऽयतानि । बर्हिषि । रयिम् । च । न: । सर्वऽवीरम् । दधात ॥३.४४॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 44

    भावार्थ -
    (अग्नि-स्वात्ताः) जिन गृहस्थ पुरुषों ने सोमपान नहीं किया वे ‘अग्निष्वात्त’ हैं अथवा जिन्होंने अग्नि, विद्युत आदि का विज्ञान प्राप्त किया है या अग्नि के समान तापदायक तेजों से सम्पन्न हैं वे आप (पितरः) प्रजाके पालक गण, (इह) इस यज्ञ में (आ गच्छत) आवें। हे (सुप्रणीतयः) भली प्रकार सब अनुष्ठान करने हारे और उत्तम फल प्राप्त करने में उत्तम नीति, साधना का उपदेश करने हारे विद्वान् लोगो ! आप (सदः सदः) प्रत्येक सभा गृह में (सदत) प्राप्त होओ। और (बर्हिषि) बर्हि, यज्ञ में (प्रयतानि) प्रदान किये (हवींषि) अन्न आदि पदार्थों को (अत्तो) प्राप्त करो, खाओ और (नः) हमें (सर्ववीरम्) सब प्रकार वीर पुरुषों से युक्त (रयिम्) धन सम्पत्ति का (दधात) प्रदान करो। ये वा अयज्वानो गृहमेधिनस्तेऽग्निष्वात्तास्ते पितरोऽग्निष्वात्ताः, इति तै० ब्रा १। ६। ९। ६ ॥

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top