Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 25
इन्द्रो॑ माम॒रुत्वा॒न्प्राच्या॑ दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
स्वर सहित पद पाठइन्द्र॑: । मा॒ । म॒रुत्वा॑न् । प्राच्या॑: । दि॒श: । पा॒तु॒ । बा॒हु॒ऽच्युता॑ । पृ॒थि॒वी । द्यामऽइ॑व । उ॒परि॑ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥३.२५॥
स्वर रहित मन्त्र
इन्द्रो मामरुत्वान्प्राच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥
स्वर रहित पद पाठइन्द्र: । मा । मरुत्वान् । प्राच्या: । दिश: । पातु । बाहुऽच्युता । पृथिवी । द्यामऽइव । उपरि । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ ॥३.२५॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 25
विषय - स्त्री-पुरुषों के धर्म।
भावार्थ -
(मरुत्वान्) प्राणों और वायुओं या प्रजाओं का स्वामी (इन्द्रः) इन्द्र ऐश्वर्यवान् आत्मा, परमात्मा और राजा (मा) मुझे (प्राच्याः) प्राची (दिशः) दिशा की ओर से (पातु) रक्षा करे (उपरि) ऊपर से (द्याम् इव) द्यौलोक को जिस प्रकार पृथिवी रक्षा करती है उसी प्रकार (बाहुच्युता) हमारे बाहुबल से च्युत=सुरक्षित, बाहुओं के अधीन आई हुई या बाहुओं द्वारा विजय की हुई (पृथिवी) पृथिवी, भूमि लोक या उसमें रहनेवाली प्रजा (उपरि द्याम् इव) अपने ऊपर विद्यमान आकाश या सूर्य के समान आच्छादक या प्रकाशक या रक्षक राजा की रक्षा करती है। (ये) जो (देवानाम्) देव-राजा और राजा के नियत अधिकारियों में से (इह) इस राष्ट्र में (हुतभागाः स्थ) आप लोग अपने भाग, वेतन या अंश को प्राप्त करने वाले हैं वे (लोककृतः) लोक, प्रजाओं के व्यवस्थाकर्त्ता और (पथिकृतः) मार्ग दर्शाने वाले या कानून बनाने वाले हैं, हम (यजामहे) उनकी पूजा, सत्कार करें।
टिप्पणी -
अयं वै पृथिवीलोको मित्रः असौ द्युलोको वरुणः। वरुणो राजा। श०। १२। ८। २। १२ ॥ एष वा वैश्वानरो यद् द्यौः। श०। अ०। ६। १। ९ ॥ असौ द्यौः पिता। है० ३। ८। ९। १ ॥ ऐन्द्री द्यौः। तां० १५। ७। ८ ॥
(द्वि०) ‘बाहुच्युताम्’ इति वेबरकामितः पाठः।
दिवेर्वा द्योतनार्थस्य, ददातेर्वा दानार्थस्य दयतेर्वा पालनार्थस्य।
च्युङ् गतौ। भ्वादिः। च्यु हसनसहनयोः॥ चुरादिः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें