Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 60
सूक्त - यम, मन्त्रोक्त
देवता - त्र्यवसाना षट्पदा जगती
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
शं॑ ते नीहा॒रोभ॑वतु॒ शं ते॑ प्रु॒ष्वाव॑ शीयताम्। शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ह्लादि॑कावति। म॑ण्डू॒क्यप्सु शं भु॑व इ॒मं स्वग्निं श॑मय ॥
स्वर सहित पद पाठशम् । ते॒ । नी॒हा॒र: । भ॒व॒तु॒ । शम् । ते॒ । प्रु॒ष्वा । अव॑ । शी॒य॒ता॒म् । शीति॑के । शीति॑काऽवति । ह्लादि॑के । ह्लादि॑काऽवति । म॒ण्डू॒की । अ॒प्ऽसु । शम् । भु॒व॒: । इ॒मम् । सु । अ॒ग्निम् । श॒म॒य॒ ॥३.६०॥
स्वर रहित मन्त्र
शं ते नीहारोभवतु शं ते प्रुष्वाव शीयताम्। शीतिके शीतिकावति ह्लादिकेह्लादिकावति। मण्डूक्यप्सु शं भुव इमं स्वग्निं शमय ॥
स्वर रहित पद पाठशम् । ते । नीहार: । भवतु । शम् । ते । प्रुष्वा । अव । शीयताम् । शीतिके । शीतिकाऽवति । ह्लादिके । ह्लादिकाऽवति । मण्डूकी । अप्ऽसु । शम् । भुव: । इमम् । सु । अग्निम् । शमय ॥३.६०॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 60
विषय - स्त्री-पुरुषों के धर्म।
भावार्थ -
हे पुरुष ! (ते) तेरे लिये (नीहारः) नीहार, कोहरा (शं) सुखकारक (भवतु) हो। (प्रुष्वा) जलबिन्दु के फुहार भी (ते) तेरे लिये (शम्) सुखकारी रूप से (अव शीयताम्) भूमि पर आवें। हे (शीतिके) शीत गुण वाली लते ! हे (शीतिकावति) शीतगुण वाली लता से युक्त भूमे और (ह्लादिके) आह्लाद, चित्त में हर्ष उत्पन्न करने वाली लते ! और हे (ह्लादिकावति) हर्ष उत्पन्न करने वाली ओषधियों से युक्त भूमे ! तू (मण्डूकी) मण्डूकी या मेंढ़की के समान जल में डूबी रहकर तू सदा (शंभुवः) कल्याणकारी हो और (इमम् अग्निम्) इस जीव रूप अग्नि को (सु शमय) भली प्रकार शान्त कर।
टिप्पणी -
‘मण्डूक्यासु संगमः’ (च०) ‘इमं स्वग्नि हर्षय’ इति ऋ०। ‘शंभव’ इति सायणाभिमतः। (च०) ‘ह्लादुके ह्लादुकावति’ (प्र०) ‘नीहारो वर्षतु’, ‘शुमुप्रुष्वा’ इति तै० आ०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें