Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 40
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
त्रीणि॑ प॒दानि॑रु॒पो अन्व॑रोह॒च्चतु॑ष्पदी॒मन्वे॑तद्व्र॒तेन॑। अ॒क्षरे॑ण॒ प्रति॑ मिमीतेअ॒र्कमृ॒तस्य॒ नाभा॑व॒भि सं पु॑नाति ॥
स्वर सहित पद पाठत्रीणि॑ । प॒दानि॑ । रु॒प: । अनु॑ । अ॒रो॒ह॒त् । चतु॑:ऽपदीम् । अनु॑ । ए॒त॒त् । व्र॒तेन॑ । अ॒क्षरे॑ण । प्रति॑ । मि॒मी॒ते॒ । अ॒र्कम् । ऋ॒तस्य॑ । नाभौ॑ । अ॒भि । सम् । पु॒ना॒ति॒ ॥३.४०॥
स्वर रहित मन्त्र
त्रीणि पदानिरुपो अन्वरोहच्चतुष्पदीमन्वेतद्व्रतेन। अक्षरेण प्रति मिमीतेअर्कमृतस्य नाभावभि सं पुनाति ॥
स्वर रहित पद पाठत्रीणि । पदानि । रुप: । अनु । अरोहत् । चतु:ऽपदीम् । अनु । एतत् । व्रतेन । अक्षरेण । प्रति । मिमीते । अर्कम् । ऋतस्य । नाभौ । अभि । सम् । पुनाति ॥३.४०॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 40
विषय - स्त्री-पुरुषों के धर्म।
भावार्थ -
(रूपः) बीज से उत्पन्न होने वाला जीव (त्रीणि पदानि) तीन पदों, ज्ञानमय वेद त्रयी को (अनु, प्ररोहत्) क्रम से चढ़ जाता है। (अनु एतत्) और उसके पश्चात् (व्रतेन) व्रत पूर्वक (चतुष्पदीम्) चार पदों वाली चतुर्वेदमय वेद वाणी को प्राप्त होता है, तब (अक्षरेण) अक्षर अविनाशी ‘ओंकार’ रूप से (अर्कम्) अर्चना, उपासना करने योग्य परमेश्वर का (प्रति मिमीते) प्रत्येक गुण से या प्रत्येक पदार्थ में विद्यमान् शक्ति सहित ज्ञान करता है। और तब (ऋतस्य) ऋत-सत्य ज्ञान या समस्त संसार या यज्ञ के (नाभौ) एकमात्र आश्रयरूप परमेश्वर में ही मग्न होकर (अभि) उसको साक्षात् करके अपने को (सं पुनाति) भली प्रकार पवित्र कर लेता है।
टिप्पणी -
‘पञ्चपदानि’, ‘अन्वरोहम्’ (द्वि०) ‘अन्वेमि’ (तृ०) ‘प्रतिमिमे’ (च॰) ‘सम्पुनामि’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें