Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 62
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    वि॒वस्वा॑न्नोअमृत॒त्वे द॑धातु॒ परै॑तु मृ॒त्युर॒मृतं॑ न॒ ऐतु॑। इ॑मान्रक्षतु॒ पुरु॑षा॒नाज॑रि॒म्णो मो ष्वेषा॒मस॑वो य॒मं गुः॑ ॥

    स्वर सहित पद पाठ

    वि॒वस्वा॑न् । न॒: । अ॒मृ॒त॒ऽत्वे । द॒धा॒तु॒ । परा॑ । ए॒तु॒ । मृ॒त्यु॒: । अ॒मृत॑म् । न॒: । आ । ए॒तु॒ । इ॒मान् । र॒क्ष॒तु॒ । पुरु॑षान् । आ । ज॒रि॒म्ण: । मो इति॑ । सु । ए॒षा॒म् । अस॑व: । य॒मम् । गु॒: ॥३.६२॥


    स्वर रहित मन्त्र

    विवस्वान्नोअमृतत्वे दधातु परैतु मृत्युरमृतं न ऐतु। इमान्रक्षतु पुरुषानाजरिम्णो मो ष्वेषामसवो यमं गुः ॥

    स्वर रहित पद पाठ

    विवस्वान् । न: । अमृतऽत्वे । दधातु । परा । एतु । मृत्यु: । अमृतम् । न: । आ । एतु । इमान् । रक्षतु । पुरुषान् । आ । जरिम्ण: । मो इति । सु । एषाम् । असव: । यमम् । गु: ॥३.६२॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 62

    भावार्थ -
    (विवस्वान्) विविध ऐश्वर्यों से युक्त राजा या परमेश्वर (नः) हमें (अमृतत्वे) अमृत=दीर्घजीवन के मार्ग में (दधातु) बनाये रक्खे। (मृत्युः) मृत्यु, प्राणों के देह से छुटने की घटना (परा एतु) दूर चली जाय। (अमृतम्) अमृत, दीर्घ सैकड़ों वर्षों का जीवन (नः) हमें (एतु) प्राप्त हो। वह प्रभु (इमान् पुरुषान्) इन राष्ट्रवासी पुरुषों को (आ जरिम्णः) वृद्धावस्था तक, शरीर के स्वयं जीर्ण होजाने के काल तक (रक्षतु) रक्षा करे। (एषाम्) इनके (असवः) पाप (यमम्) यम, प्राकृतिक नियमबन्धन करने वाले नियम, मृत्यु के वश (मो सुगुः) न हों। अर्थात् प्राणों का वश करना हमारे हाथ में हो, न कि नैसर्गिक बन्धन में हमारे प्राण फंसे रहें।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top