Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 65
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
प्र के॒तुना॑बृह॒ता भा॑त्य॒ग्निरा रोद॑सी वृष॒भो रो॑रवीति।दि॒वश्चि॒दन्ता॑दुप॒मामुदा॑नड॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ॥
स्वर सहित पद पाठप्र । के॒तुना॑ । बृ॒ह॒ता । भा॒ति॒ । अ॒ग्नि: । आ । रोद॑सी॒ इति॑ । वृ॒ष॒भ: । रो॒र॒वी॒ति॒ । दि॒व: । चि॒त् । अन्ता॑त् । उ॒प॒ऽमाम् । उत् । आ॒न॒ट् । अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒ष: । व॒व॒र्ध॒ ॥३.६५॥
स्वर रहित मन्त्र
प्र केतुनाबृहता भात्यग्निरा रोदसी वृषभो रोरवीति।दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ॥
स्वर रहित पद पाठप्र । केतुना । बृहता । भाति । अग्नि: । आ । रोदसी इति । वृषभ: । रोरवीति । दिव: । चित् । अन्तात् । उपऽमाम् । उत् । आनट् । अपाम् । उपऽस्थे । महिष: । ववर्ध ॥३.६५॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 65
विषय - स्त्री-पुरुषों के धर्म।
भावार्थ -
(अग्निः) ज्ञानमय सूर्य के समान, सर्वप्रकाशक, सबका अग्रणी, परमेश्वर (बृहता केतुना) बड़े भारी ज्ञान से (प्र भाति) प्रकाशित है। (रोदसी) और आकाश और पृथिवी भरको वह (वृषभः) सब सुखों का वर्पक मेघ के समान प्रजापति (आ रोरवीति) अपनी गर्जना से प्रतिध्वनित करता है। वह (दिवः) द्यौः, महान् आकाश के (अन्तात्) परले सिरे से (उप-माम्) मेरे तक या आकाश के परले से परले सिरे तक के (उपमाम्) जगत् के निर्माण करने वाली व्यापक शक्ति को (उत् आनट्) व्याप रहा है। वही (महिषः) महान् शक्तिमान्, सर्वव्यापक (अपाम्) समस्त ‘आपः’ मूल प्रकृति के परमाणुओं, लोकों और प्रजाओं के (उपस्थे) भीतर भी (ववर्ध) व्यापक है।
टिप्पणी -
(प्र०) ‘यात्यग्निः’ इति ऋ० साम०। (तृ०) ‘अन्तानुपमान्’ इति ऋ०। ‘अन्तादुपमाम्’ इति तै० आ०। अन्तामिति क्वचित्।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें