Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 23
सूक्त - यम, मन्त्रोक्त
देवता - सतः पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
आ यू॒थेव॑क्षु॒मति॑ प॒श्वो अ॑ख्यद्दे॒वानां॒ जनि॒मान्त्यु॒ग्रः।मर्ता॑सश्चिदु॒र्वशीर॑कृप्रन्वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ॥
स्वर सहित पद पाठआ । यू॒थाऽइ॑व । क्षु॒ऽमति॑ । प॒श्व: । अ॒ख्य॒त् । दे॒वाना॑म् । जनि॑म । अन्ति॑ । उ॒ग्र: । मर्ता॑स: । चि॒त् । उ॒र्वशी॑: । अ॒कृ॒प्र॒न् । वृ॒धे । चि॒त् । अ॒र्य: । उप॑रस्य । आ॒यो: ॥३.२३॥
स्वर रहित मन्त्र
आ यूथेवक्षुमति पश्वो अख्यद्देवानां जनिमान्त्युग्रः।मर्तासश्चिदुर्वशीरकृप्रन्वृधे चिदर्य उपरस्यायोः ॥
स्वर रहित पद पाठआ । यूथाऽइव । क्षुऽमति । पश्व: । अख्यत् । देवानाम् । जनिम । अन्ति । उग्र: । मर्तास: । चित् । उर्वशी: । अकृप्रन् । वृधे । चित् । अर्य: । उपरस्य । आयो: ॥३.२३॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 23
विषय - स्त्री-पुरुषों के धर्म।
भावार्थ -
(उग्रः) उग्र, बलवान् गोपाल जिस प्रकार (क्षुमति) अन्न वाले स्थान पर (पश्वः) पशु के यूपों को (आ-अख्यत्) देखता है उसी प्रकार (उग्रः) उग्र सदा उद्यत दण्ड परमेश्वर भी उग्र होकर (देवानां जनिमा) अग्नि आदि देवों, विद्वानों और प्राणों के (जनिम) उत्पत्ति पर (अख्यत्) देखता है, उस पर सदा दृष्टि रखता है, उसी की रक्षा करता है। (मर्तासः चित्) मरणधर्मा पुरुष तो केवल (उर्वशीः) स्त्रियों का (अकृप्रन्) भोग करते हैं। परन्तु (अर्यः) वह सबका स्वामी परमेश्वर ही (उपरस्य) गर्भाशय में वपन किये हुए गर्भस्थ (आयोः) मनुष्य (वृधे चित्) बढ़ाने के लिये समर्थ होता है।
टिप्पणी -
(द्वि०) ‘देवानांमहं जनि’ (तृ०) ‘मर्तानां’ इति ह्विटनिकामितः। ऋग्वेदे २१-३३ इत्यासां वामदेव ऋषिः। अग्निदेवता।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें