Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 9
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
प्र च्य॑वस्वत॒न्वं सं भ॑रस्व॒ मा ते॒ गात्रा॒ वि हा॑यि॒ मो शरी॑रम्। मनो॒निवि॑ष्टमनु॒संवि॑शस्व॒ यत्र॒ भूमे॑र्जु॒षसे॒ तत्र॑ गच्छ ॥
स्वर सहित पद पाठप्र । च्य॒व॒स्व॒ । त॒न्व॑म् । सम् । भ॒र॒स्व॒ । मा । ते॒ । गात्रा॑ । वि । हा॒यि॒ । मो इति॑ । शरी॑रम् । मन॑: । निऽवि॑ष्टम् । अ॒नु॒ऽसंवि॑शस्व । यत्र॑ । भूमे॑: । जु॒षसे॑ । तत्र॑ । ग॒च्छ॒ ॥३.९॥
स्वर रहित मन्त्र
प्र च्यवस्वतन्वं सं भरस्व मा ते गात्रा वि हायि मो शरीरम्। मनोनिविष्टमनुसंविशस्व यत्र भूमेर्जुषसे तत्र गच्छ ॥
स्वर रहित पद पाठप्र । च्यवस्व । तन्वम् । सम् । भरस्व । मा । ते । गात्रा । वि । हायि । मो इति । शरीरम् । मन: । निऽविष्टम् । अनुऽसंविशस्व । यत्र । भूमे: । जुषसे । तत्र । गच्छ ॥३.९॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 9
विषय - स्त्री-पुरुषों के धर्म।
भावार्थ -
हे जीव आत्मन् ! पुरुष ! तू (तन्वम्) अपना शरीर (प्रच्यवस्व) उत्तम रूप से छोड़ और उसको (संभरस्व) फिर भली प्रकार से प्राप्त कर, उसे बना ले। (ते) तेरे (गात्रा) अंग (मा विहायि) छूट न जायँ। (मो शरीरम्) शरीर भी तेरा न छूटे। जहां तेरा (मनः) मन (निविष्टम्) लगा है वहां ही (अनु संविशस्व) अपनी इच्छानुकूल शरीर में प्रविष्ट हो। (भूमेः) भूमिलोक के (यत्र) जिस भाग में (जुषसे) प्रेम लगा हो (तत्र) तू वहां (गच्छ) चला जा।
टिप्पणी -
उत्तिष्ठातः तनुवं सम्भरस्व मेह गात्रमवहा मा शरीरम्। (च०) ‘यत्रभूम्यै वृणसेतत्र गच्छ’ इति तै० आ ०। ‘भूमे जु’ इति क्वचित्।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें