Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 39
सूक्त - यम, मन्त्रोक्त
देवता - परा त्रिष्टुप् पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
स्वा॑स॒स्थेभ॑वत॒मिन्द॑वे नो यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भिः। वि श्लोक॑ एतिप॒थ्येव सू॒रिः शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृता॑स ए॒तत् ॥
स्वर सहित पद पाठस्वास॑स्थे॒ इति॑ सु॒ऽआस॑स्थे । भ॒व॒त॒म् । इन्द॑वे । न॒: । यु॒जे । वा॒म् । ब्रह्म॑ । पू॒र्व्यम् । नम॑:ऽभि: । वि । श्लोक॑ । ए॒ति॒ । प॒थ्या॑ऽइव । सू॒रि: । शृ॒ण्वन्तु॑ । विश्वे॑ । अ॒मृता॑स: । ए॒तत् ॥३.३९॥
स्वर रहित मन्त्र
स्वासस्थेभवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः। वि श्लोक एतिपथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत् ॥
स्वर रहित पद पाठस्वासस्थे इति सुऽआसस्थे । भवतम् । इन्दवे । न: । युजे । वाम् । ब्रह्म । पूर्व्यम् । नम:ऽभि: । वि । श्लोक । एति । पथ्याऽइव । सूरि: । शृण्वन्तु । विश्वे । अमृतास: । एतत् ॥३.३९॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 39
विषय - स्त्री-पुरुषों के धर्म।
भावार्थ -
हे अन्नों को धारण करने हारे राजागण और प्रजागण ! आप दोनों (नः) हमारे (इन्दवे) परम ऐश्वर्यवान् राजा के लिये (सु आसस्थे) सुखपूर्वक अपने अपने आसन पर उपविष्ट (अवतम्) हो जाओ। (वां) तुम दोनों को मैं (नमोभिः) नमन करने वाले, वश करने वाले उत्तम नियमों से (पूर्व्यं ब्रह्म) पूर्ण या पुरातन ब्रह्म वेद का उपदेश (युजे) करता हूं। (सूरिः) सूर्य जिस प्रकार (पथ्या) उचित मार्ग के अनुसार आता है उसी प्रकार (श्लोकः) समस्त पदार्थों का दर्शन कराने वाला यह ज्ञानमय वेद भी (वि एति) विविध मार्गों में गति करता है। है (अमृतासः) अमृत, अमर, दीर्घायु पुरुषो ! आप (विश्वे) सब लोग (एतत्) इस वेद ज्ञान का (शृण्वन्तु) श्रवण करें।
टिप्पणी -
(तृ०) ‘सूरेः’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें