Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 51
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    उच्छ्वञ्च॑मानापृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम्। ते गृ॒हासो॑घृत॒श्चुतः॑ स्यो॒ना वि॒श्वाहा॑स्मै शर॒णाः स॒न्त्वत्र॑ ॥

    स्वर सहित पद पाठ

    उ॒त्ऽश्वञ्च॑माना । पृ॒थि॒वी । तु । ति॒ष्ठ॒तु॒ । स॒हस्र॑म् । मित॑: । उप॑ । हि । श्रय॑न्ताम् । ते । गृ॒हास॑: । घृ॒त॒ऽश्चुत॑:। स्यो॒ना:। वि॒श्वाहा॑ । अ॒स्मै॒ । श॒र॒णा: । स॒न्तु॒ । अत्र॑ ॥३.५१॥


    स्वर रहित मन्त्र

    उच्छ्वञ्चमानापृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम्। ते गृहासोघृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र ॥

    स्वर रहित पद पाठ

    उत्ऽश्वञ्चमाना । पृथिवी । तु । तिष्ठतु । सहस्रम् । मित: । उप । हि । श्रयन्ताम् । ते । गृहास: । घृतऽश्चुत:। स्योना:। विश्वाहा । अस्मै । शरणा: । सन्तु । अत्र ॥३.५१॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 51

    भावार्थ -
    (उत् ष्वञ्चमाना) ऊपर उठे शरीर वाली, खूब पुलकित शरीर अर्थात् खूब ओषधि और कृषि आदि से सम्पन्न (पृथिवी) पृथिवी (सु तिष्ठतु) उत्तम रीति से विराजमान रहें। (सहस्रम्) हज़ारों लोग (मितः=मिथः) परस्पर मिलकर (उप) पास (श्रयन्ताम्) इस पर अपना बसेरा करें। (ते) वे (गृहासः) गृह (घृतश्चुतः) घृत आदि पुष्टिकारक पदार्थों को देने वाले (स्योनाः) सुखकारक और (अस्मै) इस स्वामी के लिये (विश्वाहा) सब प्रकार से (अत्र) इस लोक में (शरणाः) शरणप्रद (सन्तु) हों।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top