Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 46
ये नः॑ पि॒तुःपि॒तरो॒ ये पि॑ताम॒हा अ॑नूजहि॒रे सो॑मपी॒थं वसि॑ष्ठाः। तेभि॑र्य॒मः सं॑ररा॒णोह॒वींष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ॥
स्वर सहित पद पाठये । न॒: । पि॒तु: । पि॒तर॑: । ये । पि॒ता॒म॒हा: । अ॒नु॒ऽज॒हि॒रे । सो॒म॒ऽपी॒थम् । वसि॑ष्ठा: । तेभि॑: । य॒म: । स॒म्ऽर॒रा॒ण: । ह॒वींषि॑ । उ॒शन् । उ॒शत्ऽभि॑: । प्र॒ति॒ऽका॒मम् । अ॒त्तु॒ ॥३.४६॥
स्वर रहित मन्त्र
ये नः पितुःपितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः। तेभिर्यमः संरराणोहवींष्युशन्नुशद्भिः प्रतिकाममत्तु ॥
स्वर रहित पद पाठये । न: । पितु: । पितर: । ये । पितामहा: । अनुऽजहिरे । सोमऽपीथम् । वसिष्ठा: । तेभि: । यम: । सम्ऽरराण: । हवींषि । उशन् । उशत्ऽभि: । प्रतिऽकामम् । अत्तु ॥३.४६॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 46
विषय - स्त्री-पुरुषों के धर्म।
भावार्थ -
(ये) जो (नः) हमारे (पितुः) पिता के (पितरः) पिता और (ये) जो (पितामहाः) बाबा हैं जो (वसिष्ठाः) वसु, बसने वाले बस्ती के निवासियों में सब से श्रेष्ठ, प्रतिष्ठित होकर (सोमपीथं) सोमपान या राष्ट्र के पालन कार्य को (अनु जहिरे) क्रम से एक दूसरे के बाद करते हैं। (तेभिः) उनके साथ (संरराणः) अच्छी प्रकार रमण करता हुआ, आनन्द प्रसन्न होकर (यमः) प्रजाओं का नियन्ता राजा (हवींषि उशन्) हविः श्रेष्ठ अन्नों को या योग्य पदार्थों को चाहता हुआ (उशद्भिः) नाना योग्य पदार्थों को स्वयं भी चाहने वाले प्रजारक्षक अधिकारियों के साथ (प्रतिकामम्) अपने इच्छानुसार इन (हवींषि) प्रजा से प्राप्त अन्न आदि भोग्य पदार्थों को (अत्तु) भोग करे।
टिप्पणी -
‘येनः पूर्वे पितरः सोम्यासः’ इति ऋ०। (द्वि०) ‘अनूहिरे’ इति यजु०। ‘अनुजहिरे’, ‘अनूजहीरे’, ‘अनूजहिरे’, ‘अनुजहीरे’, इति नानापाठः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें