Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 70
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
पुन॑र्देहिवनस्पते॒ य ए॒ष निहि॑त॒स्त्वयि॑। यथा॑ य॒मस्य॒ साद॑न॒ आसा॑तै वि॒दथा॒ वद॑न्॥
स्वर सहित पद पाठपुन॑: । दे॒हि॒ । व॒न॒स्प॒ते॒ । य: । ए॒ष: । निऽहि॑त: । त्वयि॑ । यथा॑ । य॒मस्य॑ । सद॑ने । आसा॑तै । वि॒दथा॑ । वद॑न् ॥३.७०॥
स्वर रहित मन्त्र
पुनर्देहिवनस्पते य एष निहितस्त्वयि। यथा यमस्य सादन आसातै विदथा वदन्॥
स्वर रहित पद पाठपुन: । देहि । वनस्पते । य: । एष: । निऽहित: । त्वयि । यथा । यमस्य । सदने । आसातै । विदथा । वदन् ॥३.७०॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 70
विषय - स्त्री-पुरुषों के धर्म।
भावार्थ -
हे (वनस्पते) वनस्पते ! महावृक्ष के समान सब पर अपनी कृपा, छाया रखने हारे सर्वशरण परमेश्वर (यः एषः) जो यह पुरुष (त्वयि) तुझमें (निहितः) निलीन हो जाता है इस देह को छोड़ कर तेरे पास पहुंच जाता है तू उसको (पुनः देहि) पुनः शरीर प्रदान कर (यथा) जिससे (यमस्य) सर्वनियन्ता के (सादने) प्राप्त करने में या उसके शरण में रहता हुआ ही वह मुक्त, परोपकारी जन सर्वसाधारण को (विदथानि) ज्ञानों का (वदन्) उपदेश करता हुआ (आसातै) इस लोक में विद्यमान रहे। पं० ह्विटनी को इस मन्त्र में वृक्ष के खोखल में मुर्दा गाड़ने का स्वप्न दीखा है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें