Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 15/ मन्त्र 64
    ऋषिः - वसिष्ठ ऋषिः देवता - परमात्मा देवता छन्दः - आकृतिः स्वरः - पञ्चमः
    4

    प॒र॒मे॒ष्ठी त्वा॑ सादयतु दि॒वस्पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ दिवं॑ यच्छ॒ दिवं॑ दृꣳह॒ दिवं॒ मा हि॑ꣳसीः। विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्राय॑। सूर्य॑स्त्वा॒भिपा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम्॥६४॥

    स्वर सहित पद पाठ

    प॒र॒मे॒ष्ठी। प॒र॒मे॒स्थीति॑ परमे॒ऽस्थी। त्वा॒। सा॒द॒य॒तु॒। दि॒वः। पृ॒ष्ठे। व्यच॑स्वतीम्। प्रथ॑स्वतीम्। दिव॑म्। य॒च्छ॒। दिव॑म्। दृ॒ꣳह॒। दिव॑म्। मा। हि॒ꣳसीः॒। विश्व॑स्मै। प्रा॒णाय॑। अ॒पा॒नायेत्य॑पऽआ॒नाय॑। व्या॒नायेति॑ विऽआ॒नाय॑। उ॒दा॒नायेत्यु॑त्ऽआ॒नाय॑। प्र॒ति॒ष्ठायै॑। प्र॒ति॒स्थाया॒ इति॑ प्रति॒ऽस्थायै॑। च॒रित्रा॑य। सूर्य्यः॑। त्वा॒। अ॒भि। पा॒तु॒। म॒ह्या। स्व॒स्त्या। छ॒र्दिषा॑। शन्त॑मे॒नेति॒ शम्ऽत॑मेन। तया॑। दे॒वत॑या। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वे। सी॒द॒त॒म् ॥६४ ॥


    स्वर रहित मन्त्र

    परमेष्ठी त्वा सादयतु दिवस्पृष्ठे व्यचस्वतीम्प्रथस्वतीम्दिवँयच्छ दिवन्दृँह दिवम्मा हिँसीः । विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय । सूर्यस्त्वाभिपातु मह्या स्वस्त्या च्छर्दिषा शन्तमेन तया देवतयाङ्गिरस्वद्धरुवे सीदतम् ॥


    स्वर रहित पद पाठ

    परमेष्ठी। परमेस्थीति परमेऽस्थी। त्वा। सादयतु। दिवः। पृष्ठे। व्यचस्वतीम्। प्रथस्वतीम्। दिवम्। यच्छ। दिवम्। दृꣳह। दिवम्। मा। हिꣳसीः। विश्वस्मै। प्राणाय। अपानायेत्यपऽआनाय। व्यानायेति विऽआनाय। उदानायेत्युत्ऽआनाय। प्रतिष्ठायै। प्रतिस्थाया इति प्रतिऽस्थायै। चरित्राय। सूर्य्यः। त्वा। अभि। पातु। मह्या। स्वस्त्या। छर्दिषा। शन्तमेनेति शम्ऽतमेन। तया। देवतया। अङ्गिरस्वत्। ध्रुवे। सीदतम्। [अयं मन्त्रः शत॰८.७.३.१४-१९ व्याख्यातः]॥६४॥

    यजुर्वेद - अध्याय » 15; मन्त्र » 64
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे स्त्री (गृहिणी) (परमेष्ठी) परमेश्वर (तुझ्यामध्ये) (विश्वस्मै) समस्त (प्राणाय) जीवनाचे सुख (अपानाय) दु:ख निवृत्ती (व्यानाय) तसेच नानाविध विद्यांच्या प्राप्ती आणि (उदानाय) उत्तम बळ (स्थापित करो तुला सुख, दुखनिवृत्ती, विद्यावशक्ती देवो) तसेच (प्रतिष्ठयै) सर्वत्र सत्कार होण्यासाठी आणि (चरित्राय) श्रेष्ठ आचरणासाठी तुला (दिव:) सुंदर गृहस्थ-जीवनाचा (पृष्ठे) आधार मिळो. (प्रथस्वतीम्) अत्यंत कीर्तीमती (व्यचस्वतीम्) आधार मिळो. तू (दिवम्) न्यायाचा प्रकाश (यच्छ) देत जा (सदा न्यायाने वागत जा) (दिवम्) विद्यारुप सूर्याचा (दृंह) दृढतेने साहाय्य घे. (दिवम्) धर्माच्या प्रकाशाला (मा, हिंसी:) नष्ट करू नकोस. (सूर्य:) चराचर सृष्टीचा जो स्वामी त्या परमेश्वराने (माझ्या) अत्यंत चांगल्या (स्वस्त्या) सत्कार सम्मान देऊन (शन्तमेन) अत्यंत देऊ (छर्दिषा) सत्य-असत्यत विवेक करण्याची बुद्धी देऊन (त्वा) तुझे (अभियातु) सर्वप्रकारे सर्वदिशेने रक्षण करावे. तुझा पती आणि तू दोघे (तया) त्या (देवतया) परमात्मदेवासह) (अड्विरस्वत्) प्राणाप्रमाणे (ध्रुवे) निश्चळ रुपाने (सीदतम्) स्थिर राहा. (तुम्ही दोघे परमेश्वराला प्रासाहून प्रिय मानून त्याची उपासना सदा करीत जा) ॥64॥

    भावार्थ - भावार्थ - या मंत्राद्वारे परमेश्वर आदेश देत आहे की ज्याप्रमाणे शिशिर ऋतू सुखदायी असतो, त्याप्रमाणे गृहस्थ स्त्री-पुरुषांनी एकमेकास संतोष, सुख द्यावे. दोघानी सर्व उत्तम कर्म करीत, दुष्कर्माचा त्याग करीत परमात्म्याची उपासना करावी आणि त्याद्वारे नित्य आनंद मिळावा ॥64॥

    इस भाष्य को एडिट करें
    Top