Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 53
    ऋषिः - देवा ऋषयः देवता - गृहपतयो देवताः छन्दः - आर्षी अनुष्टुप्,आसुरी उष्णिक्,प्राजापत्या बृहती,विराट प्राजापत्या पङ्क्ति स्वरः - गान्धारः, ऋषणः, मध्यमः, पञ्चमः
    7

    यु॒वं तमि॑न्द्रापर्वता पुरो॒युधा॒ यो नः॑ पृत॒न्यादप॒ तन्त॒मिद्ध॑तं॒ वज्रे॑ण॒ तन्त॒मिद्ध॑तम्। दू॒रे च॒त्ताय॑ छन्त्स॒द् गह॑नं॒ यदि॒न॑क्षत्। अ॒स्माक॒ꣳ शत्रू॒न् परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्षीष्ट वि॒श्वतः॑। भूभुर्वः॒ स्वः सुप्र॒जाः प्र॒जाभिः॑ स्याम सु॒वीरा॑ वी॒रैः सु॒पोषाः॒ पोषैः॑॥५३॥

    स्वर सहित पद पाठ

    यु॒वम्। तम्। इ॒न्द्रा॒पर्व॒ता॒। पु॒रो॒युधेति॑ पुरः॒युधा॑। यः। नः॒। पृ॒त॒न्यात् अप॑। तन्त॒मिति॒ तम्ऽत॑म्। इत्। ह॒त॒म्। वज्रे॑ण। तन्त॒मिति॒ तम्ऽत॑म्। इत्। ह॒त॒म्। दू॒रे। च॒त्ताय॑। छ॒न्त्स॒त्। गह॑नम्। यत्। इन॑क्षत्। अ॒स्माक॑म्। शत्रू॑न्। परि॒। शू॒र॒। वि॒श्वतः॑। द॒र्म्मा। द॒र्षी॒ष्ट॒। वि॒श्वतः॑। भुरिति॒ भूः। भुव॒रि॒ति॒ भु॑वः। स्व᳖रिति॒ स्वः॑। सु॒प्र॒जा इति॑ सुऽप्र॒जाः। प्र॒जाभिः॑। स्या॒म॒। सु॒वीरा॒ इति॑ सु॒ऽवीराः॑। वी॒रैः। सु॒पोषा॒ इति॑ सु॒ऽपोषाः॑। पोषैः॑ ॥५३॥


    स्वर रहित मन्त्र

    युवन्तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तन्तमिद्धतँवज्रेण तन्तमिद्धतम् । दूरे चत्ताय च्छन्त्सद्गहनँ यदिनक्षत् । अस्माकँ शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः । भूर्भुवः स्वः सुप्रजाः प्रजाभिः स्याम सुवीरा वीरैः सुपोषाः पोषैः ॥


    स्वर रहित पद पाठ

    युवम्। तम्। इन्द्रापर्वता। पुरोयुधेति पुरःयुधा। यः। नः। पृतन्यात् अप। तन्तमिति तम्ऽतम्। इत्। हतम्। वज्रेण। तन्तमिति तम्ऽतम्। इत्। हतम्। दूरे। चत्ताय। छन्त्सत्। गहनम्। यत्। इनक्षत्। अस्माकम्। शत्रून्। परि। शूर। विश्वतः। दर्म्मा। दर्षीष्ट। विश्वतः। भूरिति भूः। भुवरिति भुवः। स्वरिति स्वः। सुप्रजा इति सुऽप्रजाः। प्रजाभिः। स्याम। सुवीरा इति सुऽवीराः। वीरैः। सुपोषा इति सुऽपोषाः। पोषैः॥५३॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 53
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - (प्रजाजन म्हणत आहेत) (पुरोयुधा) युद्धाच्या प्रसंगी पुढे राहून युद्ध करणारे (इन्द्रापर्वता) सूर्य आणि मेघाप्रमाणे असलेले हे सेनापती आणि सैनिकहो, (य:) जो कोणी शत्रू (न:) आमच्या (पृतन्यात्) सैन्याशी युद्ध करण्यास तत्पर असेल (तन्तम्) (इत्) त्यास (युवम्) तुम्ही दोघे (वज्रेण) शस्त्रास्त्रविद्येच्या प्रयोगाने (हतम्) ठार मारा. तसेच (यत्) जो (अस्माकम्) आमच्या शत्रूंची (गहनम्) दर्जेय सेना आमच्या सेनेवर (हनक्षत्) वरचढ होत असेल आणि (यत्) जे जे शत्रू त्यांची शक्ती (छत्सत्) आपली शक्ती वाढवीत असतील, त्यांना (चत्ताय) आपल्या उत्कर्ष व आनंदासाठी (इद्धतम्) अवश्य ठार करा. अथवा (दूरे) दूर घालवून द्या. (शूर) शत्रूपासून सहजपणे आमचे रक्षण करणारे हे सभापती, आपण आमच्या (शत्रून्) शत्रूंना (विश्वत:) सर्वप्रकारे वा सर्व दिशांत (परिदर्षीष्ट) विदीर्ण करा. की ज्यामुळे आम्ही प्रजाजन (भू:) या भूलोकीं (भुव:) अंतरिक्षात आणि (स्व:) सुखकारी लोकात अर्थात सुखपूर्ण काळात राहून (प्रजाभि:) (आता आहेत त्या) आमच्या संहानासडू (सुपृजा:) अधिक उत्तम संतानवान होऊन राहू. तसेच (वीरै:) (आतां आहेत त्या) वीरांसह (सुवीरा:) अधिक वीरांना प्राप्त करू. आणि (पोषै:) (आता जे) पुष्टकारक पदार्थ आहेत, त्यांसह (सुपोषै:) अधिक पुष्ट बलवान होऊन (विश्वत:) सर्वदृष्ट्या सुखी होऊ... ॥53॥

    भावार्थ - भावार्थ - जोपर्यंत सभापती आणि सेनापती युद्धाच्या प्रसंगी स्वत: पुढे राहून युद्ध वा नेतृत्व करणार नाहीत, तोपर्यंत सैनिक उत्साह आत्णि आनंदमय होऊन युद्ध करण्यास प्रवृत्त होणार नाहीत. अशा युद्धनीतीशिवाय युद्धात कदापि विजय होणे शक्य नाही. तसेच जोपर्यंत शत्रूंना पूर्णपणे निर्मूळ करणारे सभापती होणार नाहीत, तोपर्यंत ते प्रजेचे पालन करण्यात समर्थ होणार नाहीत आणि प्रजादेखील सुखी राहणार नाही ॥56॥

    इस भाष्य को एडिट करें
    Top