यजुर्वेद - अध्याय 8/ मन्त्र 53
ऋषिः - देवा ऋषयः
देवता - गृहपतयो देवताः
छन्दः - आर्षी अनुष्टुप्,आसुरी उष्णिक्,प्राजापत्या बृहती,विराट प्राजापत्या पङ्क्ति
स्वरः - गान्धारः, ऋषणः, मध्यमः, पञ्चमः
67
यु॒वं तमि॑न्द्रापर्वता पुरो॒युधा॒ यो नः॑ पृत॒न्यादप॒ तन्त॒मिद्ध॑तं॒ वज्रे॑ण॒ तन्त॒मिद्ध॑तम्। दू॒रे च॒त्ताय॑ छन्त्स॒द् गह॑नं॒ यदि॒न॑क्षत्। अ॒स्माक॒ꣳ शत्रू॒न् परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्षीष्ट वि॒श्वतः॑। भूभुर्वः॒ स्वः सुप्र॒जाः प्र॒जाभिः॑ स्याम सु॒वीरा॑ वी॒रैः सु॒पोषाः॒ पोषैः॑॥५३॥
स्वर सहित पद पाठयु॒वम्। तम्। इ॒न्द्रा॒पर्व॒ता॒। पु॒रो॒युधेति॑ पुरः॒युधा॑। यः। नः॒। पृ॒त॒न्यात् अप॑। तन्त॒मिति॒ तम्ऽत॑म्। इत्। ह॒त॒म्। वज्रे॑ण। तन्त॒मिति॒ तम्ऽत॑म्। इत्। ह॒त॒म्। दू॒रे। च॒त्ताय॑। छ॒न्त्स॒त्। गह॑नम्। यत्। इन॑क्षत्। अ॒स्माक॑म्। शत्रू॑न्। परि॒। शू॒र॒। वि॒श्वतः॑। द॒र्म्मा। द॒र्षी॒ष्ट॒। वि॒श्वतः॑। भुरिति॒ भूः। भुव॒रि॒ति॒ भु॑वः। स्व᳖रिति॒ स्वः॑। सु॒प्र॒जा इति॑ सुऽप्र॒जाः। प्र॒जाभिः॑। स्या॒म॒। सु॒वीरा॒ इति॑ सु॒ऽवीराः॑। वी॒रैः। सु॒पोषा॒ इति॑ सु॒ऽपोषाः॑। पोषैः॑ ॥५३॥
स्वर रहित मन्त्र
युवन्तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तन्तमिद्धतँवज्रेण तन्तमिद्धतम् । दूरे चत्ताय च्छन्त्सद्गहनँ यदिनक्षत् । अस्माकँ शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः । भूर्भुवः स्वः सुप्रजाः प्रजाभिः स्याम सुवीरा वीरैः सुपोषाः पोषैः ॥
स्वर रहित पद पाठ
युवम्। तम्। इन्द्रापर्वता। पुरोयुधेति पुरःयुधा। यः। नः। पृतन्यात् अप। तन्तमिति तम्ऽतम्। इत्। हतम्। वज्रेण। तन्तमिति तम्ऽतम्। इत्। हतम्। दूरे। चत्ताय। छन्त्सत्। गहनम्। यत्। इनक्षत्। अस्माकम्। शत्रून्। परि। शूर। विश्वतः। दर्म्मा। दर्षीष्ट। विश्वतः। भूरिति भूः। भुवरिति भुवः। स्वरिति स्वः। सुप्रजा इति सुऽप्रजाः। प्रजाभिः। स्याम। सुवीरा इति सुऽवीराः। वीरैः। सुपोषा इति सुऽपोषाः। पोषैः॥५३॥
भाष्य भाग
संस्कृत (2)
विषयः
पुनस्तमेव विषयमाह॥
अन्वयः
हे पुरोयुधेन्द्रापर्वता युवं यो यो नः प्रतन्यात् तन्तं वज्रेणदपहतम्। तद्गहनं शत्रुदलमस्माकं सैन्यमिनक्षत्। यच्च छन्त्सत् तन्तं चत्तायानन्दायेद्धतं दूरे प्रापयतम्। हे शूर सभापते दर्म्मा! त्वमस्माकं शत्रून् विश्वतः परि दर्षीष्ट, यतो वयं प्रजाभिः सुप्रजा वीरैः सुवीराः पोषैस्सुपोषा विश्वतः स्याम॥५३॥
पदार्थः
(युवम्) युवाम् (तम्) (इन्द्रापर्वता) सूर्य्यमेघसदृशौ सेनापतिसेनाजनौ, अत्र सुपां सुलुक्। (अष्टा॰७।१३९) इत्याकारः (पुरोयुधा) पूर्वं युध्येते तौ (यः) (नः) अस्माकम् (पृतन्यात्) पृतनां सेनामिच्छेत् (अप) (तन्तम्) शत्रुम् (इत्) एव (हतम्) हन्याताम् (वज्रेण) शस्त्रास्त्रविद्याबलेन (तन्तम्) (इत्) एव (हतम्) विनश्यतम् (दूरे) (चत्ताय) आह्लादाय (छन्त्सत्) ऊर्जेत् (गहनम्) कठिनं सैन्यम् (यत्) (इनक्षत्) व्याप्नुयात्, इनक्षदिति व्याप्तिकर्मसु पठितम्। (निघं॰२।१८) (अस्माकम्) (शत्रून्) (परि) सर्वतः (शूरः) शृणाति शत्रून् तत्सम्बुद्धौ (विश्वतः) सर्वतः (दर्म्मा) शत्रुविदारयिता (दर्षीष्ट) विदारय (विश्वतः) (भूः) भूमौ (भुवः) अन्तरिक्षम् (स्वः) सुखे (सुप्रजाः) प्रशस्तसन्तानाः (प्रजाभिः) (स्याम) (सुवीराः) बहुश्रेष्ठवीरयुक्ताः (वीरैः) उत्तमबलयुक्तैः पुरुषैः (सुपोषाः) अनुत्तमपुष्टयः (पोषैः) पुष्टिभिः। अयं मन्त्रः (शत॰ ४। ५। ११। १४) व्याख्यातः॥५३॥
भावार्थः
यावत् सभापतिसेनापती प्रगल्भौ सन्तौ सर्वकार्येषु पुरस्सरौ न स्याताम्, तावत् सेनावीरा हर्षतो युद्धे न प्रवर्तन्ते, नह्येतेन कर्मणा विना कदाचिद् विजयो जायते, यावदजातशत्रवः सभापत्यादयो न जायेरन्न तावत् प्रजाः पालयितुं शक्नुवन्ति, न च सुप्रजाः सन्तः सुखिनः स्युः॥५३॥
विषयः
पुनस्तमेव विषयमाह ॥
सपदार्थान्वयः
हे पुरोयुधा ! पूर्वं युध्येते तौइन्द्रापर्वता सूर्य्यमेघसदृशौ सेनापतिसेनाजनौ ! युवं युवां यो यो नः अस्माकंपृतन्यात् पृतनां=सेनामिच्छेत् [तम्] तन्तं शत्रुं वज्रेण शस्त्रास्त्रविद्याबलेन इत् एव अपहतं हन्याताम् । तद् गहनं-शत्रुदलं कठिनं सैन्यम् अस्माकं सैन्यमिनक्षत् व्याप्नुयात् । यच्च छन्त्सत् ऊर्जेत् तन्तं शत्रुं चत्ताय=आनन्दायआह्लादाय इत् एव हतं=दूरे प्रापयतं विनश्यतम् । हे शूर ! शृणाति शत्रून् तत्सम्बुद्धौ सभापते ! दर्म्मा शत्रुविदारयिता त्वमस्माकं शत्रून् विश्वतः सर्वतः परिदर्षीष्ट विदारय यतो वयं [भूः] भूमौ [भुवः] अन्तरिक्षम् [स्वः] सुखे प्रजाभिः सुप्रजाः प्रशस्तसन्ताना: वीरै: उत्तमबलयुक्तैः पुरुषैःसुवीरा: बहुश्रेष्ठवीरयुक्ता: पोषैः पुष्टिभिः सुपोषाः अनुत्तमपुष्टयः विश्वतः सर्वतः स्याम ॥८ । ५३॥ [हे पुरोघेन्द्रापर्वता युवं यो यो नः पृतन्यात् [तम्] तन्तं वज्ररोणेदपहतं......यतो वयं......प्रजाभिः सुप्रजा:,वीर: सुवीराः, पोषैः सुपोषा विश्वतः स्याम]
पदार्थः
(युवम्) युवाम् (तम्)(इन्द्रापर्वता) सूर्य्यमेघसदृशौ सेनापतिसेनाजनी। अत्र सुपाँ सुलुक् ॥ अ० ७ । १। ३९ ॥ इत्याकारः(पुरोयुधा) पूर्वं युध्येते तौ (यः)(नः)अस्माकम्(पृतन्यात्) पृत्नां=सेनामिच्छेत् (अप)(तन्तम्) शत्रुम् (इत्) एव (हतम्) हन्यताम्(वज्रेण) शस्त्रास्त्रविद्याबलेन (तन्तम्)(इत्) एवं (हतम्) विनश्यतम् (दूरे)(चत्ताय)आह्लादाय (छन्त्सत्) ऊर्जेत् (गहनम्) कठिनं सैन्यम् (यत्)(इनक्षत्) व्याप्नुयात् । इनक्षदिति व्याप्तिकर्मसु पठितम् ॥ निघं० २। १८ ॥(अस्माकम्)(शत्रून्)(परि) सर्वतः (शूर) शृणाति शत्रून् तत्सम्बुद्धौ(विश्वतः) सर्वतः (दर्म्मा) शत्रुविदारयिता (दर्षीष्ट) विदारय (विश्वतः)(भूः) भूमौ (भुवः) अन्तरिक्षम् (स्वः) सुखे (सुप्रजाः) प्रशस्तसन्तानाः (प्रजाभिः)(स्याम)(सुवीराः) बहुश्रेष्ठवीरयुक्ता: (वीरैः) उत्तमबलयुक्तैः पुरुषैः(सुपोषाः) अनुत्तमपुष्टयः (पोषैः) पुष्टिभिः ॥ अयं मन्त्रः शत० ४। ५ । ११ । १४ व्याख्यातः ॥५३॥
भावार्थः
यावत् सभापतिसेनापती प्रगल्भौ सन्तौ सर्वकार्येषु पुरस्सरौ न स्यातां तावत् सेनावीरा हर्षतो युद्धे न प्रवर्तन्ते, नह्येतेन कर्मणा विना कदाचिद् विजयो जायते । यावदजातशत्रवः सभापत्यादयो न जायेरन् न तावत् प्रजा: पालयितुं शक्नुवन्ति, न च सुप्रजा: सन्तः सुखिनः स्युः ॥८ । ५३॥
विशेषः
युवमित्यस्य देवाः। गृहपतय:=गृहस्थाः । पूर्वस्यार्ष्यनुष्टुप् । गान्धार: स्वरः । दूरेचेत्यस्यासुर्युष्णिक् छन्दः । ऋषभः स्वरः । अस्माकमित्यस्य प्राजापत्या बृहती छन्दः । मध्यमः स्वरः। भूर्भुवरित्यस्य विराट् प्राजापत्या पङक्तिश्छन्द: । पञ्चमः स्वरः ॥
हिन्दी (4)
विषय
फिर उसी विषय को अगले मन्त्र में कहा है॥
पदार्थ
हे (पुरोयुधा) युद्धसमय में आगे लड़ने वाले (इन्द्रापर्वता) सूर्य्य और मेघ के समान सेनापति और सेनाजन! (युवम्) तुम दोनों (यः) जो (नः) हमारी (पृतन्यात्) सेना से लड़ना चाहे (तन्तम्) (इत्) उसी-उसी को (वज्रेण) शस्त्र और अस्त्रविद्या के बल से (हतम्) मारो और (यत्) जो (अस्माकम्) हमारे शत्रुओं की (गहनम्) दुर्ज्जय सेना हमारी सेना को (इनक्षत्) व्याप्त हो और (यत्) जो-जो (छन्त्सत्) बल को बढ़ावे, (तन्तम्) उस-उस को (चत्ताय) आनन्द बढ़ाने के लिये (इद्धतम्) अवश्य मारो और (दूरे) दूर पहुंचा दो। हे (शूर) शत्रुओं को सुख से बचाने वाले सभापते! आप हमारे (शत्रून्) शत्रुओं को (विश्वतः) सब प्रकार से (परिदर्षीष्ट) विदीर्ण कर दीजिये जिससे हम लोग (भूः) इस भूलोक (भुवः) अन्तरिक्ष और (स्वः) सुखकारक अर्थात् दर्शनीय अत्यन्त सुखरूप लोक में (प्रजाभिः) अपने सन्तानों से (सुप्रजाः) प्रशंसित सन्तानों वाले (वीरैः) वीरों से (सुवीराः) बहुत अच्छे-अच्छे वीरों वाले और (पोषैः) पुष्टियों से (सुपोषाः) अच्छी-अच्छी पुष्टि वाले (विश्वतः) सब ओर से (स्याम) होवे॥५३॥
भावार्थ
जब तक सभापति और सेनापति प्रगल्भ हुए सब कामों में अग्रगामी न हों, तब तक सेनावीर आनन्द से युद्ध में प्रवृत्त नहीं हो सकते और इस काम के विना कभी विजय नहीं होता तथा जब तक शत्रुआें को निर्म्मूल करनेहारे सभापति आदि नहीं होते, तब तक प्रजा का पालन नहीं कर सकते और न प्रजाजन सुखी हो सकते हैं॥५३॥
विषय
इन्द्रापर्वता
पदार्थ
पति-पत्नी को आत्मालोचन की वृत्तिवाला बनकर अपनी सब बुराइयों को दूर करनेवाला बनना चाहिए। पति ‘इन्द्र’ हो, सब आसुरवृत्तियों का संहार करनेवाला जितेन्द्रिय। पत्नी ‘पर्वत’ हो [ पर्व पूरणे ] अपनी सब न्यूनताओं को दूर कर अपने में अच्छाइयों को भरनेवाली। इन पति-पत्नी से कहते हैं कि ( यः ) = जो भी बुराई ( नः ) = हमपर ( पृतन्यात् ) = आक्रमण करती है, हमारे साथ संग्राम करने आती है ( युवम् इन्द्रापर्वता ) = तुम दोनों इन्द्र व पर्वत बनकर ( पुरोयुधा ) = पहले ही इनसे युद्ध करनेवाले, प्रारम्भ में ही इन्हें समाप्त कर देनेवाले, इन्हें जड़ पकड़ने का अवकाश न देनेवाले ( तं तम् ) = उस-उस बुराई को ( इत् ) = निश्चय से ( हतम् ) = मार दो। ( वज्रेण ) = वज्र से, गतिशीलता से [ वज् गतौ ] ( तं तं इत् हतम् ) = उसे निश्चय से नष्ट कर दो। ( दूरे चत्ताय ) = [ चततिर्गतिकर्मा ] दूर गये हुए के लिए भी यह वज्र [ गतिशीलता ] ( छन्त्सत् ) = नष्ट करने की कामना करे। यदि कोई बुराई दूर तक पहुँच गई हो, अर्थात् कुछ बढ़ भी गई हो, तब भी यह क्रियाशीलता उस बुराई को समाप्त करनेवाली हो। ( यत् ) = यदि ( गहनम् ) = [ cave, a hiding place ] हृदयरूप गुहा में भी ( इनक्षत् ) = व्याप्त हो गई है तो भी यह क्रियाशीलतारूप वज्र उस बुराई को समाप्त करने की कामना करे।
२. हे ( शूर ) = कामादि शत्रुओं का हिंसन करनेवाले वीर! ( अस्माकम् ) = हमारा ( विश्वतः शत्रून् ) = सब दृष्टिकोणों से शातन [ विनाश ] करनेवाले इन कामादि शत्रुओं को ( विश्वतः दर्मा ) = सब ओर से विदीर्ण करनेवाला यह तेरा वज्र—तेरी क्रियाशीलता ( परिदर्षीष्ट ) = चारों ओर से विदीर्ण कर दे।
३. इन शत्रुओं के विनाश से हम ( भूः ) = स्वस्थ बनें, ( भुवः ) = ज्ञानी बनें, ( स्वः) = जितेन्द्रिय व प्रकाशमय हों। ( प्रजाभिः ) = सन्तानों से ( सुप्रजाः ) = उत्तम प्रजाओंवाले ( स्याम ) = हों, ( वीरैः ) = वीरों से ( सुवीराः ) = उत्तम वीरोंवाले हों तथा ( पोषैः ) = धनादि के दृष्टिकोण से ( सुपोषः ) = उत्तम धनों का पोषण करनेवाले हों।
वस्तुतः ‘देवाः’ = दिव्य गुणोंवाले वे ही होते हैं जो शत्रुओं का नाश करके शरीर के दृष्टिकोण से ( भूः ) = स्वस्थ बनते हैं, बौद्धिक दृष्टिकोण से ( भुवः ) = ज्ञानी बनते हैं तथा मानस दृष्टिकोण से जितेन्द्रिय [ स्वः ] बनते हैं। इनकी सन्तान भी उत्तम होती है, ये वीर होते हैं और न्याय्य धनों का अर्जन करते हैं।
भावार्थ
भावार्थ — हम क्रियाशीलता से कामादि शत्रुओं को समाप्त करनेवाले हों। इन शत्रुओं को हम प्रारम्भावस्था में ही नष्ट करने का प्रयत्न करें। हम सुप्रजा, सुवीर व सुपोष हों।
विषय
पर्वत और सूर्य के दृष्टान्त से सेनापति का वर्णन।
भावार्थ
हे (इन्द्रपर्वता) इन्द्र और पर्वत ! सूर्य के समान तेजस्विन् और पर्वत के समान अभेद्य सेनापते ! और व्यूहकारिन् सेनापति के सेनाजनो ! ( युवम् ) आप दोनों (पुरायुधा ) आगे बढ़कर युद्ध करनेवाले होकर (यः) जो भी ( नः ) हम पर ( पुत्तन्यात्) सेना से चढ़ाई करे ( तं तं ) उस २ को ( इत् ) ही ( अप हतम् ) मार भगाओ ( तं तं ) उस २ को ( इत्) ही (वज्रेण ) वज्र, खाँडा आदि अस्त्र शस्त्रों से ( हृतम् ) मारो । ( यद् ) यदि वह शत्रुदल ( गहनम् ) हमारे सैन्य तक ( इनक्षत् ) पहुंच जाय तो उसको ( दूरे चत्ताय ) दूर भगादेने के लिये ( छन्त्सत्) पराक्रम से दूर करो। हे ( शूर ) शूरवीर सेनापते ! तू ( दर्मा ) शत्रुदल के फाङदेने में समर्थ होकर (अस्माकम् ) हमारे ( विश्वतः ) चारों तरफ आये हुए ( शत्रून् ) शत्रुओं को ( विश्वतः ) सब ओर से एकदम ( दर्षीष्ट ) काट फाट डाले । ( भूः भुवः स्वः ) भूमि, अन्तरिक्ष और आकाश तीनों लोकों में हम (प्रजाभिः ) अपनी उत्तम सन्तानों से ( सुप्रजाः स्याम) उत्तम प्रजावान् बनें, ( वीरः ) वीर, ( सुवीराः) उत्तम वीरों वाले और ( पौषैः ) धनादि ऐश्वयों से ( सुपोषाः ) उत्तम समृद्धिशाली ( स्याम ) हों ॥ शत० ४ ।६ ।९ । १४-२५ ॥
टिप्पणी
१'युवं २ दूरे ३ अस्माकं ४ "भूर्भुवः ॥५३ – '० सुप्रजा: प्रजया ।' इति काण्व० ॥
ऋषि | देवता | छन्द | स्वर
देवा ऋषयः । इन्द्रापर्वतौ देवते । ( १ ) आर्ष्यनुष्टुप् । गान्धारः । ( २ ) आसुर्ष्युष्णिक् । ऋषभः । ( ३ ) प्राजापत्या बृहती । मध्यम: ( ४ ) विराट् प्राजापत्या बृहती । पञ्चमः ॥
विषय
गृहस्थ-विषयक फिर विशेष उपदेश किया है ।।
भाषार्थ
हे (पुरोयुधा) युद्ध काल में आगे लड़ने वाले (इन्द्रापर्वतौ) सूर्य और मेघ के सदृश सेनापति और सेना के लोगो ! (युवम् ) तुम दोनों जो-जो (नः) हमारी सेना से युद्ध करना चाहे [तम्] उस (तन्तम्) शत्रु का (वज्रेण) शस्त्र-अस्त्र विद्या के बल से (इत्) ही (अपहतम्) हनन करो। और— वह (गहनम्) विकट शत्रुदल हमारे सेनादल में (इनक्षत्) व्याप्त हो जाये, मिल जाये। औरजो (छन्त्सत्) अपना बल बढ़ावे उस (तन्तम्) शत्रु को (चत्ताय) प्रजा के आनन्द के लिये (इत्) ही (हतम्) दूर हटायो, विनष्ट करो । हे (शूर) शत्रुओं का हिंसन करने वाले शूर सभापते ! आप (दर्म्मा) शत्रुओं का विदारण करने वाले होकर हमारे शत्रुओं का (विश्वतः) सब ओर से (परिदर्षीष्ट) विदारण करो। जिससे हम लोग [भू] भूमि [भुवः] अन्तरिक्ष [स्वः] द्युलोक में (प्रजाभिः) प्रजा से (सुप्रजाः) उत्तम सन्तान वाले, (वीरैः) उत्तम बल से युक्त पुरुषों से (सुवीराः)अति श्रेष्ठ वीरों वाले, (पोषै:) नाना पुष्टिकारक पदार्थों से (सुपोषा:) अत्युत्तम पुष्टि वाले (विश्वतः) सब ओर से (स्याम) हों ।। ८ । ५३ ।।
भावार्थ
जब तक सभापति और सेनापति चतुर होकर सब कामों में अग्रणी नहीं होते तब तक सेना के वीर हर्ष से युद्ध में प्रवृत्त नहीं होते।इस कार्य के बिना कभी विजय नहीं हो सकती ।जब तक सभापति आदि शत्रुरहित नहीं हो जाते तब तक वे प्रजा का पालन नहीं कर सकते, और उत्तम प्रजा वाले होकर सुखी नहीं रह सकते ॥ ८। ५३ ।।
प्रमाणार्थ
(इन्द्रापर्वता) यहाँ 'सुपां सुलुक्०' (अ० ७ । १ । ३९) इस सूत्र से आकारआदेश है। (इनक्षत्) यह पद निघं० (२ । १८) में व्याप्त्यर्थक क्रियाओं में पढ़ा है। इस मंत्र की व्याख्या शत० (४ । ५ । ११ । १४) में की गई है ।। ८ । ५३ ।।
भाष्यसार
गृहस्थ-विषयक विशेष उपदेश--प्रजाजन कहते हैं, हे सूर्य के समान तेजस्वी सेनापते ! तथा मेघ के समान शत्रु सेना को आच्छादित करने वाले वीर सैनिको! युद्ध में आगे रहो, सब कार्यों में अग्रणी रहो, जो-जो हमारे लिये अपनी सेना तैयार करे, अर्थात् बल बढ़ा कर युद्ध की कामना करे उस-उस शत्रु का वज्र से हनन करो। और ऐसा प्रयत्न करो कि शत्रु का बल हमारी सेना में व्याप्त हो जाये, हमारी सेना बन जाये। और जो कोई शत्रु अपने बल को बढ़ावे उसे हमारे हर्ष के लिये दूर हटाओ, अथवा नष्ट कर डालो । हे शत्रुओं का हिंसन करने वाले शूर सभापते ! आप भी युद्धादि कार्यों में चतुर होकर सर्वत्र अग्रणी रहो, जिससे सेनापति तथा वीर सैनिक भी हर्षपूर्वक युद्ध में प्रवृत्त रहें। आपके इस कार्य के बिना कभी विजय नहीं हो सकती। आप शत्रुत्रों का विदारण करके अजातशत्रु बन जाओ क्योंकि जब तक शत्रु शेष हैं तब तक आप भूमि, अन्तरिक्ष और द्युलोक में सुखपूर्वक हमारा पालन नहीं कर सकते और हम लोग भी उत्तम सन्तानों वाले, श्रेष्ठ वीरों वाले और अत्यन्त पुष्ट नहीं हो सकते ॥ ८ । ५३ ॥
मराठी (2)
भावार्थ
जोपर्यंत राजा व सेनापती प्रगल्भ व सर्व कामांत अग्रभागी नसतील तोपर्यंत सेनेतील वीर पुरुष आनंदाने युद्ध करू शकत नाहीत आणि त्यामुळे विजय प्राप्त होऊ शकत नाही. जोपर्यंत शत्रूचे निर्दालन करणारे राजे नसतात, तोपर्यंत जे प्रजेचे पालन करू शकत नाहीत व प्रजा सुखी होऊ शकत नाही.
विषय
पुनश्च, पुढील मंत्रात तोच विषय प्रतिपादित आहे -
शब्दार्थ
शब्दार्थ - (प्रजाजन म्हणत आहेत) (पुरोयुधा) युद्धाच्या प्रसंगी पुढे राहून युद्ध करणारे (इन्द्रापर्वता) सूर्य आणि मेघाप्रमाणे असलेले हे सेनापती आणि सैनिकहो, (य:) जो कोणी शत्रू (न:) आमच्या (पृतन्यात्) सैन्याशी युद्ध करण्यास तत्पर असेल (तन्तम्) (इत्) त्यास (युवम्) तुम्ही दोघे (वज्रेण) शस्त्रास्त्रविद्येच्या प्रयोगाने (हतम्) ठार मारा. तसेच (यत्) जो (अस्माकम्) आमच्या शत्रूंची (गहनम्) दर्जेय सेना आमच्या सेनेवर (हनक्षत्) वरचढ होत असेल आणि (यत्) जे जे शत्रू त्यांची शक्ती (छत्सत्) आपली शक्ती वाढवीत असतील, त्यांना (चत्ताय) आपल्या उत्कर्ष व आनंदासाठी (इद्धतम्) अवश्य ठार करा. अथवा (दूरे) दूर घालवून द्या. (शूर) शत्रूपासून सहजपणे आमचे रक्षण करणारे हे सभापती, आपण आमच्या (शत्रून्) शत्रूंना (विश्वत:) सर्वप्रकारे वा सर्व दिशांत (परिदर्षीष्ट) विदीर्ण करा. की ज्यामुळे आम्ही प्रजाजन (भू:) या भूलोकीं (भुव:) अंतरिक्षात आणि (स्व:) सुखकारी लोकात अर्थात सुखपूर्ण काळात राहून (प्रजाभि:) (आता आहेत त्या) आमच्या संहानासडू (सुपृजा:) अधिक उत्तम संतानवान होऊन राहू. तसेच (वीरै:) (आतां आहेत त्या) वीरांसह (सुवीरा:) अधिक वीरांना प्राप्त करू. आणि (पोषै:) (आता जे) पुष्टकारक पदार्थ आहेत, त्यांसह (सुपोषै:) अधिक पुष्ट बलवान होऊन (विश्वत:) सर्वदृष्ट्या सुखी होऊ... ॥53॥
भावार्थ
भावार्थ - जोपर्यंत सभापती आणि सेनापती युद्धाच्या प्रसंगी स्वत: पुढे राहून युद्ध वा नेतृत्व करणार नाहीत, तोपर्यंत सैनिक उत्साह आत्णि आनंदमय होऊन युद्ध करण्यास प्रवृत्त होणार नाहीत. अशा युद्धनीतीशिवाय युद्धात कदापि विजय होणे शक्य नाही. तसेच जोपर्यंत शत्रूंना पूर्णपणे निर्मूळ करणारे सभापती होणार नाहीत, तोपर्यंत ते प्रजेचे पालन करण्यात समर्थ होणार नाहीत आणि प्रजादेखील सुखी राहणार नाही ॥56॥
इंग्लिश (3)
Meaning
O’ commander and soldiers, who march forward in a battle, kill the man with warlike instruments, who fain would war with us. If the forces of the enemy approach our sturdy forces and try to increase their strength, kill them without fail, and drive them away, for your own happiness. O’ Hero, the Tenderer of our foes, rend our foes in all possible ways, so that we may be rich in offspring, rich in brave soldiers, and rich in food to feed with, everywhere, on earth, in ether, and sky.
Meaning
You two, commander and personnel of the forces, front-line fighters, attacking as lighting and defending as rock, whosoever attack us with his army, destroy him with the thunderbolt. And if the enemy force happen to contact us, arise with force and drive them off. Valiant hero, all round destroyer of the enemy, eliminate our enemies totally from the face of the earth. On the earth, in the sky, in heaven, anywhere, let us be strong in manpower with brave people, heroic with noble heroes rich in food, energy and materials, with plenty of good food, energy and materials. (Let us be well-provided: justify our existence, defend our self-awareness and culture, and work for universal happiness. )
Translation
О army-chief and the commander, both of you, who fight in the forefront, destroy him whosoever invades you; destroy him with your terrible weapon. (1) May your weapon rain destruction on the enemy that has run away even to the distant forest. O brave, may your piercing weapon tear our enemies to pieces through and through аll around. (2) O being, becoming and bliss, may we be good parents with good offsprings and good commanders with good soldiers, and good nourishers with plenty of nourishments. (3)
Notes
Indra-parvata, O Indra and Parvata, i. e. Army-Chief and the Commander. Puroyudha, fighters in the forefront. Iddhstam, इत् हतम्, may you destroy. Cattaya, गताय, to one who has fled away. Gahagam, वनम् उदकं वा, forest or water. Darms, picrcing (weapon); from दृ विवारणे fau | Darsista, may you tear 10 pieces.
बंगाली (1)
विषय
পুনস্তমেব বিষয়মাহ ॥
পুনঃ সেই বিষয়কে পরবর্ত্তী মন্ত্রে বলা হইয়াছে ॥
पदार्थ
পদার্থঃ- হে (পুরোয়ুধা) যুদ্ধ সময়ে সম্মুখে লড়াইকারী (ইন্দ্রাপর্বতা) সূর্য্য ও মেঘের সমান সেনাপতি ও সেনা ! (য়ুবম্) তোমরা উভয়ে (য়ঃ) যে (নঃ) আমাদের (পৃতন্যাৎ) সেনা সহ লড়িতে চাহে (তন্তম্) (ইৎ) তাহাকে (বজ্রেণ) শস্ত্র ও অস্ত্র বিদ্যার বল দ্বারা (হতম্) নিহত কর এবং (য়ৎ) যে (অস্মাকম্) আমাদের শত্রুদিগের (গহনম্) দুর্জ্জয় সেনা আমাদের সেনাকে (ইনক্ষৎ) ব্যাপিয়া ধরে এবং (য়ৎ) যে (ছন্ৎসৎ) বল বৃদ্ধি করে তাহাকে (চত্তায়) আনন্দ বৃদ্ধির জন্য (ইদ্ধতম্) অবশ্যই বধ কর এবং (দূরে) দূরে পৌঁছাইয়া দাও । হে (শূর) শত্রুদের মুখ হইতে রক্ষাকারী সভাপতি । আপনি আমাদের (শত্রুণ্) শত্রুদিগকে (বিশ্বতঃ) সর্ব প্রকারে (পরিদর্ষীষ্ট) বিদীর্ণ করিয়া দিন যাহাতে আমরা (ভূঃ) এই ভূলোক (ভুবঃ) অন্তরিক্ষ এবং (স্বঃ) সুখকারক অর্থাৎ দর্শনীয় অত্যন্ত সুখকর জগতে (প্রজাভিঃ) নিজ সন্তান দ্বারা (সুপ্রজাঃ) প্রশংসিত সন্তানযুক্ত (বীরৈঃ) বীরগণের দ্বারা (সুবীরাঃ) খুব ভাল বীর যুক্ত এবং (পোষৈঃ) পুষ্টি দ্বারা (সুপোষাঃ) ভাল ভাল পুষ্টিযুক্ত (বিশ্বতঃ) সর্ব দিক হইতে (স্যাম) হই ॥ ৫৩ ॥
भावार्थ
ভাবার্থঃ- যতক্ষণ সভাপতি ও সেনাপতি নির্ভয় হইয়া সর্ব কার্য্যে অগ্রবর্ত্তী না হইবে ততক্ষণ সেনাবীর আনন্দপূর্বক যুদ্ধে প্রবৃত্ত হইতে পারে না এবং এই কার্য্য ব্যতীত কখনও বিজয় লাভ হইতে পারে না এবং যতক্ষণ শত্রু নির্ম্মূলকারী সভাপতি ইত্যাদি না হয় ততক্ষণ প্রজার পালন করিতে পারিবে না এবং প্রজাগণও সুখী হইতে পারিবে না ॥ ৫৩ ॥
मन्त्र (बांग्ला)
য়ু॒বং তমি॑ন্দ্রাপর্বতা পুরো॒য়ুধা॒ য়ো নঃ॑ পৃত॒ন্যাদপ॒ তন্ত॒মিদ্ধ॑তং॒ বজ্রে॑ণ॒ তন্ত॒মিদ্ধ॑তম্ । দূ॒রে চ॒ত্তায়॑ ছন্ৎস॒দ্ গহ॑নং॒ য়দিন॑ক্ষৎ । অ॒স্মাক॒ꣳ শত্রূ॒ন্ পরি॑ শূর বি॒শ্বতো॑ দ॒র্মা দ॑র্ষীষ্ট বি॒শ্বতঃ॑ । ভূর্ভুর্বঃ॒ স্বঃ᳖ সুপ্র॒জাঃ প্র॒জাভিঃ॑ স্যাম সু॒বীরা॑ বী॒রৈঃ সু॒পোষাঃ॒ পোষৈঃ॑ ॥ ৫৩ ॥
ऋषि | देवता | छन्द | स्वर
য়ুবমিত্যস্য দেবা ঋষয়ঃ । গৃহপতয়ো দেবতাঃ । পূর্বস্যার্ষ্যনুষ্টুপ্ ছন্দঃ ।
গান্ধারঃ স্বরঃ । দূরে চেত্যস্যাসুর্য়ুষ্ণিক্ ছন্দঃ ।
ঋষভঃ স্বরঃ । অস্মাকমিত্যস্য প্রাজাপত্যা বৃহতী ছন্দঃ । মধ্যমঃ স্বরঃ ।
ভূর্ভুবরিত্যস্য বিরাট্ প্রাজাপত্যা পংক্তিশ্ছন্দঃ । পঞ্চমঃ স্বরঃ ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal