Loading...
यजुर्वेद अध्याय - 8

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 5
    ऋषिः - कुत्स ऋषिः देवता - गृहपतयो देवताः छन्दः - प्राजापत्या अनुष्टुप्,निचृत् आर्षी जगती स्वरः - निषादः, गान्धारः
    133

    विव॑स्वन्नादित्यै॒ष ते॑ सोमपी॒थस्तस्मि॑न् मत्स्व। श्रद॑स्मै नरो॒ वच॑से दधातन॒ यदा॑शी॒र्दा दम्प॑ती वा॒मम॑श्नु॒तः। पुमा॑न् पु॒त्रो जा॑यते वि॒न्दते॒ वस्वधा॑ वि॒श्वाहा॑र॒पऽए॑धते गृ॒हे॥५॥

    स्वर सहित पद पाठ

    विव॑स्वन्। आ॒दि॒त्य॒। ए॒षः। ते॒। सो॒म॒पी॒थ इति॑ सोमऽपी॒थः। तस्मि॑न्। म॒त्स्व॒। श्रत्। अ॒स्मै॒। न॒रः। वच॑से। द॒धा॒त॒न॒। यत्। आ॒शी॒र्देत्या॑शीः॒ऽदा। दम्प॑ती॒ इति॒ दम्ऽप॑ती। वा॒मम्। अश्नु॒तः। पुमा॑न्। पु॒त्रः। जा॒य॒ते॒। वि॒न्दते॑। वसु॑। अध॑। वि॒श्वाहा॑। अ॒र॒पः। ए॒ध॒ते॒। गृ॒हे ॥५॥


    स्वर रहित मन्त्र

    विवस्वन्नादित्यैष ते सोमपीथस्तस्मिन्मत्स्व श्रदस्मै नरो वचसे दधातन यदाशीर्दा दम्पती वाममश्नुतः । पुमान्पुत्रो जायते विन्दते वस्वधा विश्वाहारप एधते गृहे ॥


    स्वर रहित पद पाठ

    विवस्वन्। आदित्य। एषः। ते। सोमपीथ इति सोमऽपीथः। तस्मिन्। मत्स्व। श्रत्। अस्मै। नरः। वचसे। दधातन। यत्। आशीर्देत्याशीःऽदा। दम्पती इति दम्ऽपती। वामम्। अश्नुतः। पुमान्। पुत्रः। जायते। विन्दते। वसु। अध। विश्वाहा। अरपः। एधते। गृहे॥५॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 5
    Acknowledgment

    संस्कृत (2)

    विषयः

    पुनरपि गृहस्थधर्म्ममाह॥

    अन्वयः

    हे विवस्वन्नादित्य! गृहिन्नेष ते तव सोमपीथो गृहाश्रमोऽस्ति, तस्मिँस्त्वं विश्वाहा मत्स्व हर्षितो भव। हे नरो गृहाश्रमस्था यूयमस्मै वचसे श्रद्दधातन, यत् यस्मिन् गृहे दम्पती वाममश्नुतस्तस्मिन् आशीर्दा अरपः पुमान् पुत्रो जायते, वसु विन्दते, अधैधते च॥५॥

    पदार्थः

    (विवस्वन्) विविधे स्थाने वसति तत् सम्बुद्धौ (आदित्य) अविनाशिस्वरूप विद्वन्! (एषः) गृहाश्रमः (ते) तव (सोमपीथः) सोमः पीयते यस्मिन् सः (तस्मिन्) गृहाश्रमे (मत्स्व) आनन्दितो भव (श्रत्) सत्यम्। श्रत् इति सत्यनामसु पठितम्। (निघं॰३।१०) (अस्मै) (नरः) ये नयन्ति तत् सम्बुद्धौ (वचसे) गृहाश्रमवाग्व्यवहाराय (दधातन) धरत। सुपां सुलुक्। (अष्टा॰७।१।३९) इति सुपो लुक्। (यत्) यस्मिन् (आशीर्दा) आशीरिच्छां ददाति सः (दम्पती) जायापती (वामम्) प्रशस्यं गृहाश्रमं धर्मम्। वाम इति प्रशस्यनामसु पठितम्। (निघं॰३।८) (अश्नुतः) व्याप्नुतः (पुमान्) (पुत्रः) पुन्नाम्नो वृद्धावस्थाजन्यदुःखात् त्रायते सः। अत्राह मनुः— पुन्नाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः। तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा। (मनु॰९।१३८)(जायते) उत्पद्यते (विन्दते) लभते (वसु) धनम् (अध) अधेत्यनन्तरे। अत्र पृषोदरादित्वात् थस्य धः। निपातस्य च। (अष्टा॰६।३।१।१३६) दीर्घः। (विश्वाहा) बहूनि च तान्यहानि च, अत्र शेश्छन्दसि बहुलम्॥ इति लुक्। विश्वमिति बहुनामसु पठितम्। (निघं॰३।१) (अरपः) निष्पापः (एधते) वर्द्धते (गृहे)। अयं मन्त्रः (शत॰ ४। ३। ५। १६-२४ तथा ४। ४। ४। १-५) व्याख्यातः॥५॥

    भावार्थः

    स्त्रीपुंसौ सुप्रेम्णा परस्परपरीक्षापूर्वकं स्वयंवरोद्वाहं विधाय, सत्याचरणेन सन्तानानुत्पाद्य महदैश्वर्यं लब्ध्वा सुखन्नित्यमुन्नीयेताम्॥५॥

    इस भाष्य को एडिट करें

    विषयः

    पुनरपि गृहस्थधर्म्ममाह ॥

    सपदार्थान्वयः

    हे विवस्वन् विविधे स्थाने वसति तत्सम्बुद्धौ आदित्य अविनाशिस्वरूप विद्वन् ! गृहिन् ! एषः गृहाश्रमः ते=तव सोमपीथः सोमः पीयते यस्मिन् सः गृहाश्रमोऽस्ति तस्मिन् गृहाश्रमे त्वं विश्वाहा बहूनि च तान्यहानि च मत्स्व=हर्षितो भवआनन्दितो भव । हे [नरः]=नराः ये नयन्ति तत्सम्बुद्धौ गृहाश्रमस्था यूयमस्मैवचसे गृहाश्रमवाग्यव्यवहाराय श्रत् सत्यं दधातन धरत । यद्=यस्मिन् गृहे दम्पती जायापती वामं प्रशस्यं गृहाश्रमधर्मम् अश्नुतः व्याप्नुतः तस्मिन् गृहाश्रमे आशीर्दा आशोरिच्छां ददाति सः अरपः निष्पापः पुमान् पुत्रः पुन्नाम्नो वृद्धावस्थाजन्यदु:खात् त्रायेत सः जायते उत्पद्यते, वसु धनं विन्दते लभते एधते वर्द्धते च ॥ ८ । ५ ॥ [हे.....गृहिन्! एष ते=तव सोमपीथो गृहाश्रमोऽस्ति तस्मिंस्त्वं विश्वाहा मत्स्व=हर्षितो भव,हे [नरः]=नराः......यूयमस्मै वचसे श्रद्दधातन, यद्=यस्मिन् गृहे दम्पती वाममश्नुतस्तस्मिन्नाशीर्दा अरपः पुमान् पुत्रो जायते, वसु विन्दते, एधते च]

    पदार्थः

    (विवस्वन्) विविधे स्थाने वसति तत्संबुद्धौ (आदित्य) अविनाशिस्वरूप विद्वान् ! (एषः) गृहाश्रमः (ते) तव (सोमपीथः) सोमः पीयते यस्मिन् सः (तस्मिन्) गृहाश्रमे (मत्स्व) आनन्दितो भव (श्रत्) सत्यम् । श्रत् इति सत्यनामसु पठितम् ॥ निघं० ३ । १० ॥(अस्मै)(नरः) ये नयन्ति तत्सम्बुद्धौ (वचसे) गृहाश्रमवाग्व्यवहाराय (दधातन) धरत । (यत्) यस्मिन् । सुपां सुलुक् ॥ अ० ७ । १ । ३९ ॥ इति सुपोलुक्(आशीर्दा) आशीरिच्छां ददाति सः (दम्पती) जायापती (वामम्) प्रशस्यं गृहाश्रमधर्मम् । वाम इति प्रशस्यनामसु पठितम् ॥ निघं० ३ । ८ ॥(अश्नुतः) व्याप्नुतः (पुमान्)(पुत्रः) पुन्नाम्नो वृद्धावस्थाजन्यदुःखात् त्रायते सः । अत्राह मनुः पुन्नाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥ अ० ९ श्लो० १३८ ॥(जायते) उत्पद्यते (विन्दते) लभते (वसु) धनम् (अधा) अधेत्यनन्तरे । अत्र पृषोदरादित्वात् थस्य धः । निपातस्य च ॥ अ० ६ ॥ ३ ॥ १३६ ॥ इति दीर्घ:(विश्वाहा) बहूनि च तान्यहानि च । अत्रशेश्छन्दसि बहुलम् ॥ अ० ६ । १ । ७० ॥ इति लुक़् ॥ विश्वमिति बहुनामसु पठितम्॥ निघं० ३। १ ॥(अरपः) निष्पापः (एधते) वर्द्धते (गृहे) ॥ अयं मन्त्रः शत० ४। ३ । ५ । १६-२४ तथा ४ । ४ । ४ । १--५ व्याख्यातः ॥ ५॥

    भावार्थः

    स्त्रीपुंसौ सुप्रेम्णा परस्परपरीक्षापूर्वकं स्वयंवरोदवाहं विधाय, सत्याचरणेनसन्तानानुत्पाद्य, महदैश्वर्यं लब्ध्वा, सुखं नित्यमुन्नीयेताम् ॥ ८। ५ ॥

    विशेषः

    विवस्वन्नित्यस्य कुत्सः । गृहपतय:=गृहस्थाः ॥ आद्यस्य प्राजापत्याऽनुष्टुप् । गान्धारः । श्रदित्युत्तरस्य निचृदार्षी जगती। निषादः ॥

    इस भाष्य को एडिट करें

    हिन्दी (4)

    विषय

    फिर भी गृहस्थ का धर्म अगले मन्त्र में कहा है॥

    पदार्थ

    हे (विवस्वन्) विविध प्रकार के स्थानों में बसने वाले (आदित्य) अविनाशीस्वरुप विद्वन् गृहस्थ! (एषः) यह जो (ते) आपका (सोमपीथः) जिसमें सोम लता आदि ओषधियों के रस पीने में आवें, ऐसा गृहाश्रम है (तस्मिन्) उस में आप (विश्वाहा) सब दिन (मत्स्व) आनन्दित रहो। हे (नरः) गृहाश्रम करने वाले गृहस्थो! आप लोग (अस्मै) इस (वचसे) गृहाश्रम के वाग् व्यवहार के लिये (श्रत्) सत्य ही का (दधातन) धारण करो। (यत्) जिस (गृहे) गृहाश्रम में (दम्पती) स्त्रीपुरुष (वामम्) प्रशंसनीय गृहाश्रम के धर्म को (अश्नुतः) प्राप्त होते हैं, उस में (आशीर्दा) कामना देने वाला (अरपः) निष्पाप धर्मात्मा (पुमान्) पुरुषार्थी (पुत्रः) वृद्धावस्था के दुःखों से रक्षा करने वाला पुत्र (जायते) उत्पन्न होता है, वह उत्तम (वसु) धन को (विन्दते) प्राप्त होता है, (अध) इस के अनन्तर वह कुटुम्ब और विद्या धन के ऐश्वर्य से (एधते) बढ़ता है॥५॥

    भावार्थ

    स्त्रीपुरुषों को चाहिये कि अच्छी प्रीति से परस्पर परीक्षापूर्वक स्वयंवर विवाह और सत्य आचरणों से सन्तानों को उत्पन्न कर बहुत ऐश्वर्य को प्राप्त होके नित्य उन्नति पावें॥५॥

    इस भाष्य को एडिट करें

    विषय

    ज्ञानी, गुणी, संयमी, दानी

    पदार्थ

    १. पिछले मन्त्र में उत्तम सन्तान निर्माण का संकेत था। उसी का उपाय प्रस्तुत मन्त्र में कहते हैं— १. हे ( विवस्वन् ) = ज्ञान की किरणोंवाले! ( आदित्य ) = सूर्य के समान उत्तम गुणों का ग्रहण करनेवाले पतिदेव ! ( एषः ते सोमपीथः ) = यह तेरा सोम का पान है। ( तस्मिन् मत्स्व ) = उसमें तू आनन्द का अनुभव कर, अर्थात् पति ज्ञानी, गुणग्राही व संयमी हो। 

    २. प्रभु इन प्रगतिशील व्यक्तियों से कहते हैं कि ( नरः ) = हे उन्नतिशील पुरुषो! ( अस्मै वचसे ) = इस वचन के लिए ( श्रत् दधातन ) = श्रद्धा करो। ( यत् ) = कि ( आशीर्दा ) = इच्छापूर्वक दान देनेवाले ( दम्पती ) = पति- पत्नी ( वामम् ) = सुन्दर सन्तानों को ही ( अश्नुतः ) = प्राप्त करते हैं। दान देने से मनोवृत्ति सुन्दर बनती है, मनुष्य विलास से ऊपर उठता है, परिणामतः सन्तानों में भी वही सौन्दर्य अवतीर्ण होता है। 

    ३. ( पुमान् पुत्रः जायते ) = इनका सन्तान [ पू = पवित्र करना ] पवित्र हृदय व पौरुषवाला होता है। ( विन्दते वसु ) = वह सन्तान निवास के लिए आवश्यक उत्तम धनों को प्राप्त करनेवाला होता है। ( अध ) = और ( विश्वाहा ) = सदा ( अरपः ) = पापशून्य होता हुआ [ अ-रपस् ] ( गृहे ) = अपने घर में ( एधते ) = सब दृष्टिकोणों से उन्नति करता है। 

    ४. यह सन्तान ( पुमान् ) = अपने जीवन को पवित्र बनाता है। ( अरपः ) = पापशून्य होता है। अतएव इसका नाम ‘कुत्स’ [ सब बुराइयों की हिंसा करनेवाला ] हो जाता है। यही इस मन्त्र का ऋषि है।

    भावार्थ

    भावार्थ — पति ‘ज्ञानी, गुणग्राही व संयमी’ हो। पति-पत्नी दिल खोलकर उदारता से दान देनेवाले हों तो उनके घरों में ‘उत्तम, वीर, पवित्र व पापशून्य’ सन्तान होते हैं।

    इस भाष्य को एडिट करें

    विषय

    विद्वान और गृहस्थ पुरुषों के कर्त्तव्य ।

    भावार्थ

    हे ( विवस्वन्) विविध स्थानों पर निवास करनेहारे या विविध ऍश्र्वर्यों के स्वामिन्! हे | आदित्य ) आदित्य के समान तेजस्विन् ! राजन् ! पुरुष ! ( एषः ) यह ( ते सोमपीथः ) तेरा सोमपद का पालन करने का कर्तव्य है । ( तस्मिन् ) तू उसमें ही ( मत्स्व ) आनन्द प्रसन्न रह । है ( नरः ) नेता पुरुषो ! ( अस्मै वचसे ) इसके वचन में (श्रत् दधातन ) सत्य और श्रद्धा बुद्धि को धारण करो । ( यत् ) जिसके आश्रय पर ( आशीर्दा ) आशीर्वाद देनेवाले ( दम्पती ) पति पत्नी भी ( वामम् ) सुख को ( अश्नुतः ) भोगते हैं। और ( पुमान् पुत्रः जायते ) पुमान् वीर पुत्र उत्पन्न होता है, ( वसु विन्दते ) वह ऐश्वर्यं प्राप्त करता है । और ( विश्वहा ) सदा, नित्य ( अरपः ) पाप रहित निर्विघ्न (गृह) गृह में ( एधते ) वृद्धि को प्राप्त होता है | शत० ४ । ३ । १ । १७ - २४ ॥ 

    गृहस्थ के पक्ष में – हे गृहाश्रमिन् ! (एष ते सोमपीथ: ) यह गृहाश्रम पालन ही तेरा सोम समान आनन्द रस के पान के बराबर है। तू इसमें सुख से रह । हे पुरुषो ! तुम इसके वचन को आदर से सुनो। जिसमें आशीर्वाद देनेवाले स्त्री पुरुष सुख से रहते हैं, उस गृह में पुमान् पुत्र उत्पन्न होता है, ऐश्वर्य प्राप्त करता है और निर्विघ्न बढ़ता है । 
     

    टिप्पणी

     ५- विवस्वां २ आ०' इति काण्व० ॥ 

    ऋषि | देवता | छन्द | स्वर

    गृहपत्तयो देवता: । ( १ ) प्राजापत्याऽनुष्टम् | गान्धारः । (२) निचृदार्षी । निषादः ॥

    इस भाष्य को एडिट करें

    विषय

    गृहस्थ धर्म का फिर उपदेश किया है ।।

    भाषार्थ

    हे (विवस्वन्) विविध प्रकार के स्थान में रहने वाले (आदित्य) अविनाशी स्वरूप विद्वान् गृहस्थ ! (एषः) यह (ते) तेरा (सोमपीथः) जो सोमपान का स्थान गृहाश्रम है (तस्मिन्) उस गृहाश्रम में तू (विश्वाहा) बहुत दिन तक (मत्स्व) हर्षित एवं आनन्दित रह। हे [नरः] गृहस्थ धर्म को प्राप्त करने वाले गृहस्थ लोगो ! तुम (अस्मै) इस (वचसे) गृहाश्रम सम्बन्धी वाग्य्रवहार के लिये (श्रत्) सत्य को (दधातन) धारण करो। (यद्) जिस घर में (दम्पती) स्त्री-पुरुष (वामम्) प्रशंसनीय गृहाश्रम धर्म को (अश्नुतः) प्राप्त होते हैं (तस्मिन्) उस घर में (आशीर्दा:) इच्छा पूरी करने वाला (अरप:) निष्पाप (पुमान्) पुल्लिङ्ग (पुत्रः) वृद्धावस्था के दुःख रूप नरक से रक्षा करने वाला पुत्र (जायते) उत्पन्न होता है, (वसु) धन (विन्दते) प्राप्त होता है और (एधते) धन बढ़ता है ॥८ । ५ ॥

    भावार्थ

    स्त्री-पुरुष अति प्रेम से परस्पर परीक्षापूर्वक स्वयं विवाह करके, सत्याचरण से सन्तानों को उत्पन्न कर महान् ऐश्वर्य की प्राप्ति कर, नित्य सुख को बढ़ाया करें ॥ ८ । ५ ॥

    प्रमाणार्थ

    (श्रत्) 'श्रत्' शब्द (निघं० ३-१०) में सत्य-नामों में पढ़ा है । (यत्) यहाँ'सुपां सुलुक्०' (अ० ७ । १ । ३९) सूत्र से सुप् का लुक हुआ है । (वामम्) 'वाम' शब्द (निघं० ३ । ८) में प्रशस्य-नामों में पढ़ा है। (अधा) यहाँ'पृषोदरादि’ मानकर धकार के स्थान पर धकार हो गया। और 'निपातस्य च' (अ० ६ । ३ । १३६) सूत्र से दीर्घ हुआ है। (विश्वाहा) यहाँ 'शेश्छन्दसि बहुलम्' ( अ० ६ । १ । ७०) सूत्र से शि प्रत्यय का लुक् (अदर्शन) हुआ है। और विश्व शब्द (निघं० ३ । १) में बहुवाचकशब्दों में पढ़ा है। इस मन्त्र की व्याख्या (शत०४ । ३ । ५ । १६-२४ तथा ४ ।४।४।१-५) में की है। पुत्र शब्द का अर्थ मनुस्मृति (अ० ९ श्लो० १३८) में इस प्रकार किया है:-- क्योंकि पुम् नामक नरक (वृद्धावस्थाजन्यदुःखादि) से पितादि की रक्षा करता है। इसलिये सन्तान को स्वयंभू मनु ने स्वयं पुत्र कहा है ।

    भाष्यसार

    गृहस्थ-धर्म--यह गृहाश्रम गृहपति के लिये सोमपान करने का स्थान है। अतः गृहपति सदा इस गृहाश्रम में आनन्दित रहे। गृहस्थों का धर्म यह है कि वे गृहाश्रम सम्बन्धी वाग्व्यवहार में सदा सत्य को धारण करें, मिथ्याभाषण कभी न करें। जिस घर में स्त्री-पुरुष दोनों मिलकर इस सत्यभाषण रूप प्रशस्त गृहाश्रम धर्म का पालन करते हैं उस घर में माता-पिता की इच्छा को पूर्ण करने वाले आज्ञाकारी धर्मात्मा (निष्पाप) पुत्र उत्पन्न होते हैं,जो माता-पिता की वृद्धावस्था से उत्पन्न दुःख (नरक) से रक्षा करते हैं। उन्हें महान् ऐश्वर्य की प्राप्ति होती है। उनका ऐश्वर्य बढ़ता है। वे नित्य सुख को बढ़ाते हैं ।। ८ । ५ ।।

    इस भाष्य को एडिट करें

    मराठी (2)

    भावार्थ

    स्त्री-पुरुषांनी प्रेमपूर्वक परस्पर परीक्षा करून स्वयंवर पद्धतीने विवाह करावा व सत्याचरणाने वागून संताने उत्पन्न करावीत. खूप ऐश्वर्य प्राप्त करावे व सदैव उन्नती करावी.

    इस भाष्य को एडिट करें

    विषय

    पुनश्च पुढील मंत्रात देखील गृहस्थ-धर्माविषयी कथन केले आहे -

    शब्दार्थ

    शब्दार्थ - हे (विवस्वन) अनेक ठिकाणी वसलेल्या (आदित्य) अविनाशी स्वरूप विद्वान् गृहस्थहो, (एध:) हा जो (ते) तुमचा (सोमणीध:) सोमलता आदी औषधींचा रस ज्या आश्रमात मिळतो, असा जो गृहाश्रम आहे (तस्मिन्) त्यामध्ये तुम्ही (विश्वाहा) सर्वदिनीं (मत्स्व आनन्दित रहा (गुहस्थाश्रमी व रोगनिवारक आणि पुष्टिकारक औषधींचे सेवन करीत रहा) हे (नर:) गृहाश्रमी गृहस्थजनहो, तुम्ही (अस्मै) या गृहाश्रमात (वचसे) वाणी- व्यवहारासाठी (वार्तालाप - संवादासाठी) (श्रत्) सत्यालाच (दधातन) नेहमी धारण करा (यत्) ज्या (गृहे) गृहाश्रमामध्ये (दम्पती) पति-पत्नी (वामन्) प्रशंसनीय गृहाश्रमधर्माला (अश्वुत:) प्राप्त करतात (नियमादींचे पालन करतात) त्या गृहात (आशीर्दा) (आईवडिलांची) कामनापूर्ती करणारा (अरप:) पापरहित धर्मात्मा (पुमान्) पुरुषार्थी (पुत्र:) वृद्धावस्थेच्या दु:ख, कष्टांदींचे निवारण करणारा पुत्र (जायते) उत्पन्न होतो (धर्मात्मा सदाचारी पुत्रामुळे) ते घर (वसु) धन-समृद्धी (विन्दते) प्राप्त करते आणि (अध) त्यानंतर (एधते) त्याची भरभराट होत राहते. ॥5॥

    भावार्थ

    भावार्थ - स्त्री-पुरुषांसाठी उचित आहे की त्यानी प्रेमपूर्ण हृदयाने एकमेकाची परीक्षा करून नंतरच स्वयंवर विवाह करावा आणि सत्याचरण, सद्व्यवहार करीत सन्तानोत्पत्ती करीत आणि प्रभूत ऐश्वर्य प्राप्त करीत नित्य आपली उन्नती करावी. ॥5॥

    इस भाष्य को एडिट करें

    इंग्लिश (3)

    Meaning

    O husband, the master of different sciences, may this married life, in which thou drinkest the juices of different medicinal herbs, always give thee pleasure. O entrants into married life, stick to truth, honouring the vows taken at the time of marriage. In a home, where the husband and wife fulfil honestly the duties of married life, is born a son, who fulfils your desires, is sinless, enterprising, earns riches and prospers.

    इस भाष्य को एडिट करें

    Meaning

    Brilliant young man, settled in this new home with your wife, after leaving the ‘gurukul’, the school- home, this family home is the yajna-vedi of your grihastha where you will drink the ‘soma’ of joy for a long time. Man in this home life should observe truth of word and conduct to make the married life happy and successful. The home in which the husband and wife observe the ethics and discipline (Dharma) of marriage is blessed with wealth, growing prosperity and the birth of a noble and virtuous son who helps and protects his parents and fulfils their wishes.

    इस भाष्य को एडिट करें

    Translation

    О sun, the dispeller of darkness, this devotional bliss is your drink. Enjoy it. (1) O men, accept these truthful words of blessings. What this couple (sacrificer and his wife) would obtain by sacrifice? May a manly son be born, acquirer of riches. Always free from sin, may he grow in this house. (2)

    Notes

    Vivasvan, तमांसि विवासति य: स:, one who dispels darkness. Matsva, be exhilarated. Srad dadhütana, have faith in (these blessings). Arapah, free from sin.

    इस भाष्य को एडिट करें

    बंगाली (1)

    विषय

    পুনরপি গৃহস্থধর্ম্মমাহ ॥
    পুনরায় গৃহস্থ ধর্ম্ম পরবর্ত্তী মন্ত্রে বলা হইয়াছে ॥

    पदार्थ

    পদার্থঃ- হে (বিবস্বন্) বিবিধ প্রকারের স্থানে নিবাসকারী (আদিত্য) অবিনাশী স্বরূপ বিদ্বান্ গৃহস্থ ! (এষঃ) এই যে (তে) আপনার (সোমপীথঃ) যন্মধ্যে সোমলতাদি ওষধীসমূহের রসপান করিতে আসিবেন এমন গৃহাশ্রম (তস্মিন্) তাহাতে আপনি (বিশ্বাহা) সব দিন (মৎস্ব) আনন্দিত থাকুন । হে (নরঃ) গৃহাশ্রম সম্পন্নকারী গৃহস্থগণ! আপনারা (অস্মৈ) এই (বচসে) গৃহাশ্রমের বাগ্-ব্যবহারের জন্য (শ্রৎ) সত্যকেই (দধাতন) ধারণ করুন । (য়ৎ) যে (গৃহে) গৃহাশ্রমে (দম্পতী) স্ত্রী পুরুষ (বামম্) প্রশংসনীয় গৃহাশ্রমের ধর্মকে (অশ্নুতঃ) প্রাপ্ত হন, তাহাতে (আশীর্দা) কামনা দাতা (অরপঃ) নিষ্পাপ ধর্মাত্মা (পুমান্) পুুরুষার্থী (পুত্রঃ) বৃদ্ধাবস্থার দুঃখ হইতে রক্ষাকারী পুত্র (জায়তে) উৎপন্ন হয় এবং উহা উত্তম (বসু) ধনকে (বিন্দতে) প্রাপ্ত হয় (অধ) ইহার পর উহা বিদ্যা, কুটুম্ব এবং ধনের ঐশ্বর্য্য দ্বারা (এধতে) বৃদ্ধি হয় ॥ ৫ ॥

    भावार्थ

    ভাবার্থঃ- স্ত্রীপুরুষদিগের উচিত যে, সম্যক্ প্রীতি সহ পরস্পর পরীক্ষাপূর্বক স্বয়ংবর বিবাহ এবং সত্য আচরণ দ্বারা সন্তান উৎপন্ন করিয়া বহু ঐশ্বর্য্য প্রাপ্ত হইয়া নিত্য উন্নতি পাইতে থাকুন ॥ ৫ ॥

    मन्त्र (बांग्ला)

    বিব॑স্বন্নাদিত্যৈ॒ষ তে॑ সোমপী॒থস্তস্মি॑ন্ মৎস্ব । শ্রদ॑স্মৈ নরো॒ বচ॑সে দধাতন॒ য়দা॑শী॒র্দা দম্প॑তী বা॒মম॑শ্নু॒তঃ । পুমা॑ন্ পু॒ত্রো জা॑য়তে বি॒ন্দতে॒ বস্বধা॑ বি॒শ্বাহা॑র॒পऽএ॑ধতে গৃ॒হে ॥ ৫ ॥

    ऋषि | देवता | छन्द | स्वर

    বিবস্বন্নিত্যস্য কুৎস ঋষিঃ । গৃহপতয়ো দেবতাঃ । আদ্যস্য প্রাজাপত্যাऽনুষ্টুপ্ ছন্দঃ । গান্ধারঃ স্বরঃ । শ্রদিত্যুত্তরস্য নিচৃদার্ষী জগতী ছন্দঃ ।
    নিষাদঃ স্বরঃ ॥

    इस भाष्य को एडिट करें
    Top