Loading...
ऋग्वेद मण्डल - 8 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 24/ मन्त्र 19
    ऋषि: - विश्वमना वैयश्वः देवता - इन्द्र: छन्दः - आर्चीस्वराडुष्णिक् स्वरः - ऋषभः

    एतो॒ न्विन्द्रं॒ स्तवा॑म॒ सखा॑य॒: स्तोम्यं॒ नर॑म् । कृ॒ष्टीर्यो विश्वा॑ अ॒भ्यस्त्येक॒ इत् ॥

    स्वर सहित पद पाठ

    एतो॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । सखा॑यः । स्तोम्य॑म् । नर॑म् । कृ॒ष्टीः । यः । विश्वाः॑ । अ॒भि । अस्ति॑ । एकः॑ । इत् ॥


    स्वर रहित मन्त्र

    एतो न्विन्द्रं स्तवाम सखाय: स्तोम्यं नरम् । कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥

    स्वर रहित पद पाठ

    एतो इति । नु । इन्द्रम् । स्तवाम । सखायः । स्तोम्यम् । नरम् । कृष्टीः । यः । विश्वाः । अभि । अस्ति । एकः । इत् ॥ ८.२४.१९

    ऋग्वेद - मण्डल » 8; सूक्त » 24; मन्त्र » 19
    अष्टक » 6; अध्याय » 2; वर्ग » 18; मन्त्र » 4
    Acknowledgment

    English (1)

    Meaning

    Come friends all together and let us adore Indra, lord and leader worthy of joint worship and exaltation, who, by himself alone, rules over all peoples of the world.

    मराठी (1)

    भावार्थ

    परमेश्वरच स्तुती करण्यायोग्य आहे व आमच्या विघ्नांनाही दूर करतो. त्यामुळेच तो स्वीकार्य आहे. ॥१९॥

    संस्कृत (1)

    विषयः

    स एव स्तुत्य इति दर्शयति ।

    पदार्थः

    हे सखायः ! एतो=आगच्छतैव । नु=ननु । सर्वे मिलित्वा । स्तोम्यम्=स्तोमयोग्यम् । नरम्=जगन्नेतारम् । इन्द्रम् । स्तवाम । यः+एकः+इत्=यः एक एव । विश्वाः=सर्वाः । कृष्टीः=दुष्टाः प्रजाः । अभ्यस्ति=अभिभवति ॥१९ ॥

    हिन्दी (1)

    विषय

    वही स्तुत्य है, यह इससे दिखलाते हैं ।

    पदार्थ

    (सखायः) हे मित्रों ! (एतो) आओ (नु+इन्द्रम्+स्तवाम) सब मिलकर उस इन्द्र की स्तुति करें, जो (स्तोम्यम्) स्तुतियोग्य और (नरम्) जगन्नेता है, (यः+एकः+इत्) जो एक ही (विश्वाः+कृष्टीः+अभ्यस्ति) समस्त उपद्रवकारिणी प्रजाओं को दूर कर देता है ॥१९ ॥

    भावार्थ

    जिस कारण वही स्तुतियोग्य है और हमारे विघ्नों को भी दूर किया करता है, अतः वही सेव्य है ॥१९ ॥

    Top