Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 42
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - आसुरी बृहती
सूक्तम् - ब्रह्मगवी सूक्त
सर्वा॒स्याङ्गा॒ पर्वा॒ मूला॑नि वृश्चति ॥
स्वर सहित पद पाठसर्वा॑ । अ॒स्य॒ । अङ्गा॑ । पर्वा॑ । मूला॑नि। वृ॒श्च॒ति॒ ॥९.४॥
स्वर रहित मन्त्र
सर्वास्याङ्गा पर्वा मूलानि वृश्चति ॥
स्वर रहित पद पाठसर्वा । अस्य । अङ्गा । पर्वा । मूलानि। वृश्चति ॥९.४॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 42
Translation -
She sunders al the limbs, joints and roots.