Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 70
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
अस्थी॑न्यस्य पीडय म॒ज्जान॑मस्य॒ निर्ज॑हि ॥
स्वर सहित पद पाठअस्थी॑नि । अ॒स्य॒ । पी॒ड॒य॒ । म॒ज्जान॑म् । अ॒स्य॒ । नि: । ज॒हि॒ ॥११.९॥
स्वर रहित मन्त्र
अस्थीन्यस्य पीडय मज्जानमस्य निर्जहि ॥
स्वर रहित पद पाठअस्थीनि । अस्य । पीडय । मज्जानम् । अस्य । नि: । जहि ॥११.९॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 70
Translation -
Let her crush his bones and destroy his marrow out of him.