Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 27
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - आर्च्युष्णिक्
सूक्तम् - ब्रह्मगवी सूक्त
अ॑नु॒गच्छ॑न्ती प्रा॒णानुप॑ दासयति ब्रह्मग॒वी ब्र॑ह्म॒ज्यस्य॑ ॥
स्वर सहित पद पाठअ॒नु॒ऽगच्छ॑न्ती । प्रा॒णान् । उप॑ । दा॒स॒य॒ति॒ । ब्र॒ह्म॒ऽग॒वी । ब्र॒ह्म॒ऽज्यस्य॑ ॥७.१६॥
स्वर रहित मन्त्र
अनुगच्छन्ती प्राणानुप दासयति ब्रह्मगवी ब्रह्मज्यस्य ॥
स्वर रहित पद पाठअनुऽगच्छन्ती । प्राणान् । उप । दासयति । ब्रह्मऽगवी । ब्रह्मऽज्यस्य ॥७.१६॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 27
Translation -
The Brahmagavi following him destroyes the vital breath of injurer of the Brahmana.