Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 39
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - साम्नी पङ्क्तिः सूक्तम् - ब्रह्मगवी सूक्त

    तस्या॑ आ॒हन॑नं कृ॒त्या मे॒निरा॒शस॑नं वल॒ग ऊब॑ध्यम् ॥

    स्वर सहित पद पाठ

    तस्या॑: । आ॒ऽहन॑नम् । कृ॒त्या । मे॒नि: । आ॒ऽशस॑नम्। व॒ल॒ग: । ऊब॑ध्यम् ॥९.१॥


    स्वर रहित मन्त्र

    तस्या आहननं कृत्या मेनिराशसनं वलग ऊबध्यम् ॥

    स्वर रहित पद पाठ

    तस्या: । आऽहननम् । कृत्या । मेनि: । आऽशसनम्। वलग: । ऊबध्यम् ॥९.१॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 39
    Top