Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 69
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
मां॒सान्य॑स्य शातय॒ स्नावा॑न्यस्य॒ सं वृ॑ह ॥
स्वर सहित पद पाठमां॒सानि॑ । अ॒स्य॒ । शा॒त॒य॒ । स्नावा॑नि । अ॒स्य॒ । सम् । वृ॒ह॒ ॥११.८॥
स्वर रहित मन्त्र
मांसान्यस्य शातय स्नावान्यस्य सं वृह ॥
स्वर रहित पद पाठमांसानि । अस्य । शातय । स्नावानि । अस्य । सम् । वृह ॥११.८॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 69
Translation -
Let the cow cut his flesh into pieces and tear out his sinews.