Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 69
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - प्राजापत्यानुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    मां॒सान्य॑स्य शातय॒ स्नावा॑न्यस्य॒ सं वृ॑ह ॥

    स्वर सहित पद पाठ

    मां॒सानि॑ । अ॒स्य॒ । शा॒त॒य॒ । स्नावा॑नि । अ॒स्य॒ । सम् । वृ॒ह॒ ॥११.८॥


    स्वर रहित मन्त्र

    मांसान्यस्य शातय स्नावान्यस्य सं वृह ॥

    स्वर रहित पद पाठ

    मांसानि । अस्य । शातय । स्नावानि । अस्य । सम् । वृह ॥११.८॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 69
    Top