Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 7
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - साम्नी त्रिष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
ओज॑श्च॒ तेज॑श्च॒ सह॑श्च॒ बलं॑ च॒ वाक्चे॑न्द्रि॒यं च॒ श्रीश्च॒ धर्म॑श्च ॥
स्वर सहित पद पाठओज॑: । च॒ । तेज॑: । च॒ । सह॑: । च॒ । बल॑म् । च॒ । वाक् । च॒ । इ॒न्द्रि॒यम् । च॒ । श्री: । च॒ । धर्म॑: । च॒ ॥६.१॥
स्वर रहित मन्त्र
ओजश्च तेजश्च सहश्च बलं च वाक्चेन्द्रियं च श्रीश्च धर्मश्च ॥
स्वर रहित पद पाठओज: । च । तेज: । च । सह: । च । बलम् । च । वाक् । च । इन्द्रियम् । च । श्री: । च । धर्म: । च ॥६.१॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 7
Translation -
O Ye man and woman, you attain energy and vigor, the power and might, the power of the tolerance, strength, speech, good organs, glory and righteousness.