Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 47
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
क्षि॒प्रं वै तस्या॒हन॑ने॒ गृध्राः॑ कुर्वत ऐल॒बम् ॥
स्वर सहित पद पाठक्षि॒प्रम् । वै । तस्य॑ । आ॒ऽहन॑ने । गृध्रा॑: । कु॒र्व॒ते॒ । ऐ॒ल॒बम् ॥१०.१॥
स्वर रहित मन्त्र
क्षिप्रं वै तस्याहनने गृध्राः कुर्वत ऐलबम् ॥
स्वर रहित पद पाठक्षिप्रम् । वै । तस्य । आऽहनने । गृध्रा: । कुर्वते । ऐलबम् ॥१०.१॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 47
Translation -
Instantaneously when he is hit by death the ventures make cry(to eat his body).